Conjugation tables of bhand

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstbhande bhandāvahe bhandāmahe
Secondbhandase bhandethe bhandadhve
Thirdbhandate bhandete bhandante


PassiveSingularDualPlural
Firstbhandye bhandyāvahe bhandyāmahe
Secondbhandyase bhandyethe bhandyadhve
Thirdbhandyate bhandyete bhandyante


Imperfect

MiddleSingularDualPlural
Firstabhande abhandāvahi abhandāmahi
Secondabhandathāḥ abhandethām abhandadhvam
Thirdabhandata abhandetām abhandanta


PassiveSingularDualPlural
Firstabhandye abhandyāvahi abhandyāmahi
Secondabhandyathāḥ abhandyethām abhandyadhvam
Thirdabhandyata abhandyetām abhandyanta


Optative

MiddleSingularDualPlural
Firstbhandeya bhandevahi bhandemahi
Secondbhandethāḥ bhandeyāthām bhandedhvam
Thirdbhandeta bhandeyātām bhanderan


PassiveSingularDualPlural
Firstbhandyeya bhandyevahi bhandyemahi
Secondbhandyethāḥ bhandyeyāthām bhandyedhvam
Thirdbhandyeta bhandyeyātām bhandyeran


Imperative

MiddleSingularDualPlural
Firstbhandai bhandāvahai bhandāmahai
Secondbhandasva bhandethām bhandadhvam
Thirdbhandatām bhandetām bhandantām


PassiveSingularDualPlural
Firstbhandyai bhandyāvahai bhandyāmahai
Secondbhandyasva bhandyethām bhandyadhvam
Thirdbhandyatām bhandyetām bhandyantām


Future

MiddleSingularDualPlural
Firstbhandiṣye bhandiṣyāvahe bhandiṣyāmahe
Secondbhandiṣyase bhandiṣyethe bhandiṣyadhve
Thirdbhandiṣyate bhandiṣyete bhandiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhanditāsmi bhanditāsvaḥ bhanditāsmaḥ
Secondbhanditāsi bhanditāsthaḥ bhanditāstha
Thirdbhanditā bhanditārau bhanditāraḥ


Perfect

MiddleSingularDualPlural
Firstbabhande babhandivahe babhandimahe
Secondbabhandiṣe babhandāthe babhandidhve
Thirdbabhande babhandāte babhandire


Benedictive

ActiveSingularDualPlural
Firstbhandyāsam bhandyāsva bhandyāsma
Secondbhandyāḥ bhandyāstam bhandyāsta
Thirdbhandyāt bhandyāstām bhandyāsuḥ

Participles

Past Passive Participle
bhandita m. n. bhanditā f.

Past Active Participle
bhanditavat m. n. bhanditavatī f.

Present Middle Participle
bhandamāna m. n. bhandamānā f.

Present Passive Participle
bhandyamāna m. n. bhandyamānā f.

Future Middle Participle
bhandiṣyamāṇa m. n. bhandiṣyamāṇā f.

Future Passive Participle
bhanditavya m. n. bhanditavyā f.

Future Passive Participle
bhandya m. n. bhandyā f.

Future Passive Participle
bhandanīya m. n. bhandanīyā f.

Perfect Middle Participle
babhandāna m. n. babhandānā f.

Indeclinable forms

Infinitive
bhanditum

Absolutive
bhanditvā

Absolutive
-bhandya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria