Conjugation tables of bhām

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstbhāmaye bhāmayāvahe bhāmayāmahe
Secondbhāmayase bhāmayethe bhāmayadhve
Thirdbhāmayate bhāmayete bhāmayante


PassiveSingularDualPlural
Firstbhāmye bhāmyāvahe bhāmyāmahe
Secondbhāmyase bhāmyethe bhāmyadhve
Thirdbhāmyate bhāmyete bhāmyante


Imperfect

MiddleSingularDualPlural
Firstabhāmaye abhāmayāvahi abhāmayāmahi
Secondabhāmayathāḥ abhāmayethām abhāmayadhvam
Thirdabhāmayata abhāmayetām abhāmayanta


PassiveSingularDualPlural
Firstabhāmye abhāmyāvahi abhāmyāmahi
Secondabhāmyathāḥ abhāmyethām abhāmyadhvam
Thirdabhāmyata abhāmyetām abhāmyanta


Optative

MiddleSingularDualPlural
Firstbhāmayeya bhāmayevahi bhāmayemahi
Secondbhāmayethāḥ bhāmayeyāthām bhāmayedhvam
Thirdbhāmayeta bhāmayeyātām bhāmayeran


PassiveSingularDualPlural
Firstbhāmyeya bhāmyevahi bhāmyemahi
Secondbhāmyethāḥ bhāmyeyāthām bhāmyedhvam
Thirdbhāmyeta bhāmyeyātām bhāmyeran


Imperative

MiddleSingularDualPlural
Firstbhāmayai bhāmayāvahai bhāmayāmahai
Secondbhāmayasva bhāmayethām bhāmayadhvam
Thirdbhāmayatām bhāmayetām bhāmayantām


PassiveSingularDualPlural
Firstbhāmyai bhāmyāvahai bhāmyāmahai
Secondbhāmyasva bhāmyethām bhāmyadhvam
Thirdbhāmyatām bhāmyetām bhāmyantām


Future

MiddleSingularDualPlural
Firstbhāmayiṣye bhāmayiṣyāvahe bhāmayiṣyāmahe
Secondbhāmayiṣyase bhāmayiṣyethe bhāmayiṣyadhve
Thirdbhāmayiṣyate bhāmayiṣyete bhāmayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhāmayitāsmi bhāmayitāsvaḥ bhāmayitāsmaḥ
Secondbhāmayitāsi bhāmayitāsthaḥ bhāmayitāstha
Thirdbhāmayitā bhāmayitārau bhāmayitāraḥ

Participles

Past Passive Participle
bhāmita m. n. bhāmitā f.

Past Active Participle
bhāmitavat m. n. bhāmitavatī f.

Present Middle Participle
bhāmayamāna m. n. bhāmayamānā f.

Present Passive Participle
bhāmyamāna m. n. bhāmyamānā f.

Future Middle Participle
bhāmayiṣyamāṇa m. n. bhāmayiṣyamāṇā f.

Future Passive Participle
bhāmayitavya m. n. bhāmayitavyā f.

Future Passive Participle
bhāmya m. n. bhāmyā f.

Future Passive Participle
bhāmanīya m. n. bhāmanīyā f.

Indeclinable forms

Infinitive
bhāmayitum

Absolutive
bhāmayitvā

Absolutive
-bhāmya

Periphrastic Perfect
bhāmayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbhāmayāmi bhāmayāvaḥ bhāmayāmaḥ
Secondbhāmayasi bhāmayathaḥ bhāmayatha
Thirdbhāmayati bhāmayataḥ bhāmayanti


MiddleSingularDualPlural
Firstbhāmaye bhāmayāvahe bhāmayāmahe
Secondbhāmayase bhāmayethe bhāmayadhve
Thirdbhāmayate bhāmayete bhāmayante


PassiveSingularDualPlural
Firstbhāmye bhāmyāvahe bhāmyāmahe
Secondbhāmyase bhāmyethe bhāmyadhve
Thirdbhāmyate bhāmyete bhāmyante


Imperfect

ActiveSingularDualPlural
Firstabhāmayam abhāmayāva abhāmayāma
Secondabhāmayaḥ abhāmayatam abhāmayata
Thirdabhāmayat abhāmayatām abhāmayan


MiddleSingularDualPlural
Firstabhāmaye abhāmayāvahi abhāmayāmahi
Secondabhāmayathāḥ abhāmayethām abhāmayadhvam
Thirdabhāmayata abhāmayetām abhāmayanta


PassiveSingularDualPlural
Firstabhāmye abhāmyāvahi abhāmyāmahi
Secondabhāmyathāḥ abhāmyethām abhāmyadhvam
Thirdabhāmyata abhāmyetām abhāmyanta


Optative

ActiveSingularDualPlural
Firstbhāmayeyam bhāmayeva bhāmayema
Secondbhāmayeḥ bhāmayetam bhāmayeta
Thirdbhāmayet bhāmayetām bhāmayeyuḥ


MiddleSingularDualPlural
Firstbhāmayeya bhāmayevahi bhāmayemahi
Secondbhāmayethāḥ bhāmayeyāthām bhāmayedhvam
Thirdbhāmayeta bhāmayeyātām bhāmayeran


PassiveSingularDualPlural
Firstbhāmyeya bhāmyevahi bhāmyemahi
Secondbhāmyethāḥ bhāmyeyāthām bhāmyedhvam
Thirdbhāmyeta bhāmyeyātām bhāmyeran


Imperative

ActiveSingularDualPlural
Firstbhāmayāni bhāmayāva bhāmayāma
Secondbhāmaya bhāmayatam bhāmayata
Thirdbhāmayatu bhāmayatām bhāmayantu


MiddleSingularDualPlural
Firstbhāmayai bhāmayāvahai bhāmayāmahai
Secondbhāmayasva bhāmayethām bhāmayadhvam
Thirdbhāmayatām bhāmayetām bhāmayantām


PassiveSingularDualPlural
Firstbhāmyai bhāmyāvahai bhāmyāmahai
Secondbhāmyasva bhāmyethām bhāmyadhvam
Thirdbhāmyatām bhāmyetām bhāmyantām


Future

ActiveSingularDualPlural
Firstbhāmayiṣyāmi bhāmayiṣyāvaḥ bhāmayiṣyāmaḥ
Secondbhāmayiṣyasi bhāmayiṣyathaḥ bhāmayiṣyatha
Thirdbhāmayiṣyati bhāmayiṣyataḥ bhāmayiṣyanti


MiddleSingularDualPlural
Firstbhāmayiṣye bhāmayiṣyāvahe bhāmayiṣyāmahe
Secondbhāmayiṣyase bhāmayiṣyethe bhāmayiṣyadhve
Thirdbhāmayiṣyate bhāmayiṣyete bhāmayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhāmayitāsmi bhāmayitāsvaḥ bhāmayitāsmaḥ
Secondbhāmayitāsi bhāmayitāsthaḥ bhāmayitāstha
Thirdbhāmayitā bhāmayitārau bhāmayitāraḥ

Participles

Past Passive Participle
bhāmita m. n. bhāmitā f.

Past Active Participle
bhāmitavat m. n. bhāmitavatī f.

Present Active Participle
bhāmayat m. n. bhāmayantī f.

Present Middle Participle
bhāmayamāna m. n. bhāmayamānā f.

Present Passive Participle
bhāmyamāna m. n. bhāmyamānā f.

Future Active Participle
bhāmayiṣyat m. n. bhāmayiṣyantī f.

Future Middle Participle
bhāmayiṣyamāṇa m. n. bhāmayiṣyamāṇā f.

Future Passive Participle
bhāmya m. n. bhāmyā f.

Future Passive Participle
bhāmanīya m. n. bhāmanīyā f.

Future Passive Participle
bhāmayitavya m. n. bhāmayitavyā f.

Indeclinable forms

Infinitive
bhāmayitum

Absolutive
bhāmayitvā

Absolutive
-bhāmya

Periphrastic Perfect
bhāmayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstbābhāmye bābhāmyāvahe bābhāmyāmahe
Secondbābhāmyase bābhāmyethe bābhāmyadhve
Thirdbābhāmyate bābhāmyete bābhāmyante


Imperfect

MiddleSingularDualPlural
Firstabābhāmye abābhāmyāvahi abābhāmyāmahi
Secondabābhāmyathāḥ abābhāmyethām abābhāmyadhvam
Thirdabābhāmyata abābhāmyetām abābhāmyanta


Optative

MiddleSingularDualPlural
Firstbābhāmyeya bābhāmyevahi bābhāmyemahi
Secondbābhāmyethāḥ bābhāmyeyāthām bābhāmyedhvam
Thirdbābhāmyeta bābhāmyeyātām bābhāmyeran


Imperative

MiddleSingularDualPlural
Firstbābhāmyai bābhāmyāvahai bābhāmyāmahai
Secondbābhāmyasva bābhāmyethām bābhāmyadhvam
Thirdbābhāmyatām bābhāmyetām bābhāmyantām

Participles

Present Middle Participle
bābhāmyamāna m. n. bābhāmyamānā f.

Indeclinable forms

Periphrastic Perfect
bābhāmyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria