Conjugation tables of ?band

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbandāmi bandāvaḥ bandāmaḥ
Secondbandasi bandathaḥ bandatha
Thirdbandati bandataḥ bandanti


MiddleSingularDualPlural
Firstbande bandāvahe bandāmahe
Secondbandase bandethe bandadhve
Thirdbandate bandete bandante


PassiveSingularDualPlural
Firstbandye bandyāvahe bandyāmahe
Secondbandyase bandyethe bandyadhve
Thirdbandyate bandyete bandyante


Imperfect

ActiveSingularDualPlural
Firstabandam abandāva abandāma
Secondabandaḥ abandatam abandata
Thirdabandat abandatām abandan


MiddleSingularDualPlural
Firstabande abandāvahi abandāmahi
Secondabandathāḥ abandethām abandadhvam
Thirdabandata abandetām abandanta


PassiveSingularDualPlural
Firstabandye abandyāvahi abandyāmahi
Secondabandyathāḥ abandyethām abandyadhvam
Thirdabandyata abandyetām abandyanta


Optative

ActiveSingularDualPlural
Firstbandeyam bandeva bandema
Secondbandeḥ bandetam bandeta
Thirdbandet bandetām bandeyuḥ


MiddleSingularDualPlural
Firstbandeya bandevahi bandemahi
Secondbandethāḥ bandeyāthām bandedhvam
Thirdbandeta bandeyātām banderan


PassiveSingularDualPlural
Firstbandyeya bandyevahi bandyemahi
Secondbandyethāḥ bandyeyāthām bandyedhvam
Thirdbandyeta bandyeyātām bandyeran


Imperative

ActiveSingularDualPlural
Firstbandāni bandāva bandāma
Secondbanda bandatam bandata
Thirdbandatu bandatām bandantu


MiddleSingularDualPlural
Firstbandai bandāvahai bandāmahai
Secondbandasva bandethām bandadhvam
Thirdbandatām bandetām bandantām


PassiveSingularDualPlural
Firstbandyai bandyāvahai bandyāmahai
Secondbandyasva bandyethām bandyadhvam
Thirdbandyatām bandyetām bandyantām


Future

ActiveSingularDualPlural
Firstbandiṣyāmi bandiṣyāvaḥ bandiṣyāmaḥ
Secondbandiṣyasi bandiṣyathaḥ bandiṣyatha
Thirdbandiṣyati bandiṣyataḥ bandiṣyanti


MiddleSingularDualPlural
Firstbandiṣye bandiṣyāvahe bandiṣyāmahe
Secondbandiṣyase bandiṣyethe bandiṣyadhve
Thirdbandiṣyate bandiṣyete bandiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbanditāsmi banditāsvaḥ banditāsmaḥ
Secondbanditāsi banditāsthaḥ banditāstha
Thirdbanditā banditārau banditāraḥ


Perfect

ActiveSingularDualPlural
Firstbabanda babandiva babandima
Secondbabanditha babandathuḥ babanda
Thirdbabanda babandatuḥ babanduḥ


MiddleSingularDualPlural
Firstbabande babandivahe babandimahe
Secondbabandiṣe babandāthe babandidhve
Thirdbabande babandāte babandire


Benedictive

ActiveSingularDualPlural
Firstbandyāsam bandyāsva bandyāsma
Secondbandyāḥ bandyāstam bandyāsta
Thirdbandyāt bandyāstām bandyāsuḥ

Participles

Past Passive Participle
bandita m. n. banditā f.

Past Active Participle
banditavat m. n. banditavatī f.

Present Active Participle
bandat m. n. bandantī f.

Present Middle Participle
bandamāna m. n. bandamānā f.

Present Passive Participle
bandyamāna m. n. bandyamānā f.

Future Active Participle
bandiṣyat m. n. bandiṣyantī f.

Future Middle Participle
bandiṣyamāṇa m. n. bandiṣyamāṇā f.

Future Passive Participle
banditavya m. n. banditavyā f.

Future Passive Participle
bandya m. n. bandyā f.

Future Passive Participle
bandanīya m. n. bandanīyā f.

Perfect Active Participle
babandvas m. n. babanduṣī f.

Perfect Middle Participle
babandāna m. n. babandānā f.

Indeclinable forms

Infinitive
banditum

Absolutive
banditvā

Absolutive
-bandya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria