Conjugation tables of ?anuccho

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanucchoyāmi anucchoyāvaḥ anucchoyāmaḥ
Secondanucchoyasi anucchoyathaḥ anucchoyatha
Thirdanucchoyati anucchoyataḥ anucchoyanti


MiddleSingularDualPlural
Firstanucchoye anucchoyāvahe anucchoyāmahe
Secondanucchoyase anucchoyethe anucchoyadhve
Thirdanucchoyate anucchoyete anucchoyante


PassiveSingularDualPlural
Firstanucchīye anucchīyāvahe anucchīyāmahe
Secondanucchīyase anucchīyethe anucchīyadhve
Thirdanucchīyate anucchīyete anucchīyante


Imperfect

ActiveSingularDualPlural
Firstānucchoyam ānucchoyāva ānucchoyāma
Secondānucchoyaḥ ānucchoyatam ānucchoyata
Thirdānucchoyat ānucchoyatām ānucchoyan


MiddleSingularDualPlural
Firstānucchoye ānucchoyāvahi ānucchoyāmahi
Secondānucchoyathāḥ ānucchoyethām ānucchoyadhvam
Thirdānucchoyata ānucchoyetām ānucchoyanta


PassiveSingularDualPlural
Firstānucchīye ānucchīyāvahi ānucchīyāmahi
Secondānucchīyathāḥ ānucchīyethām ānucchīyadhvam
Thirdānucchīyata ānucchīyetām ānucchīyanta


Optative

ActiveSingularDualPlural
Firstanucchoyeyam anucchoyeva anucchoyema
Secondanucchoyeḥ anucchoyetam anucchoyeta
Thirdanucchoyet anucchoyetām anucchoyeyuḥ


MiddleSingularDualPlural
Firstanucchoyeya anucchoyevahi anucchoyemahi
Secondanucchoyethāḥ anucchoyeyāthām anucchoyedhvam
Thirdanucchoyeta anucchoyeyātām anucchoyeran


PassiveSingularDualPlural
Firstanucchīyeya anucchīyevahi anucchīyemahi
Secondanucchīyethāḥ anucchīyeyāthām anucchīyedhvam
Thirdanucchīyeta anucchīyeyātām anucchīyeran


Imperative

ActiveSingularDualPlural
Firstanucchoyāni anucchoyāva anucchoyāma
Secondanucchoya anucchoyatam anucchoyata
Thirdanucchoyatu anucchoyatām anucchoyantu


MiddleSingularDualPlural
Firstanucchoyai anucchoyāvahai anucchoyāmahai
Secondanucchoyasva anucchoyethām anucchoyadhvam
Thirdanucchoyatām anucchoyetām anucchoyantām


PassiveSingularDualPlural
Firstanucchīyai anucchīyāvahai anucchīyāmahai
Secondanucchīyasva anucchīyethām anucchīyadhvam
Thirdanucchīyatām anucchīyetām anucchīyantām


Future

ActiveSingularDualPlural
Firstanucchaviṣyāmi anucchaviṣyāvaḥ anucchaviṣyāmaḥ
Secondanucchaviṣyasi anucchaviṣyathaḥ anucchaviṣyatha
Thirdanucchaviṣyati anucchaviṣyataḥ anucchaviṣyanti


MiddleSingularDualPlural
Firstanucchaviṣye anucchaviṣyāvahe anucchaviṣyāmahe
Secondanucchaviṣyase anucchaviṣyethe anucchaviṣyadhve
Thirdanucchaviṣyate anucchaviṣyete anucchaviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanucchavitāsmi anucchavitāsvaḥ anucchavitāsmaḥ
Secondanucchavitāsi anucchavitāsthaḥ anucchavitāstha
Thirdanucchavitā anucchavitārau anucchavitāraḥ


Perfect

ActiveSingularDualPlural
Firstananucchau ananucchiva ananucchima
Secondananucchitha ananucchātha ananucchathuḥ ananuccha
Thirdananucchau ananucchatuḥ ananucchuḥ


MiddleSingularDualPlural
Firstananucche ananucchivahe ananucchimahe
Secondananucchiṣe ananucchāthe ananucchidhve
Thirdananucche ananucchāte ananucchire


Benedictive

ActiveSingularDualPlural
Firstanucchīyāsam anucchīyāsva anucchīyāsma
Secondanucchīyāḥ anucchīyāstam anucchīyāsta
Thirdanucchīyāt anucchīyāstām anucchīyāsuḥ

Participles

Past Passive Participle
anucchīta m. n. anucchītā f.

Past Active Participle
anucchītavat m. n. anucchītavatī f.

Present Active Participle
anucchoyat m. n. anucchoyantī f.

Present Middle Participle
anucchoyamāna m. n. anucchoyamānā f.

Present Passive Participle
anucchīyamāna m. n. anucchīyamānā f.

Future Active Participle
anucchaviṣyat m. n. anucchaviṣyantī f.

Future Middle Participle
anucchaviṣyamāṇa m. n. anucchaviṣyamāṇā f.

Future Passive Participle
anucchavitavya m. n. anucchavitavyā f.

Future Passive Participle
anuccheya m. n. anuccheyā f.

Future Passive Participle
anucchavanīya m. n. anucchavanīyā f.

Perfect Active Participle
ananucchvas m. n. ananucchuṣī f.

Perfect Middle Participle
ananucchāna m. n. ananucchānā f.

Indeclinable forms

Infinitive
anucchavitum

Absolutive
anucchītvā

Absolutive
-anucchīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria