Conjugation tables of ?al

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstalāmi alāvaḥ alāmaḥ
Secondalasi alathaḥ alatha
Thirdalati alataḥ alanti


MiddleSingularDualPlural
Firstale alāvahe alāmahe
Secondalase alethe aladhve
Thirdalate alete alante


PassiveSingularDualPlural
Firstalye alyāvahe alyāmahe
Secondalyase alyethe alyadhve
Thirdalyate alyete alyante


Imperfect

ActiveSingularDualPlural
Firstālam ālāva ālāma
Secondālaḥ ālatam ālata
Thirdālat ālatām ālan


MiddleSingularDualPlural
Firstāle ālāvahi ālāmahi
Secondālathāḥ ālethām āladhvam
Thirdālata āletām ālanta


PassiveSingularDualPlural
Firstālye ālyāvahi ālyāmahi
Secondālyathāḥ ālyethām ālyadhvam
Thirdālyata ālyetām ālyanta


Optative

ActiveSingularDualPlural
Firstaleyam aleva alema
Secondaleḥ aletam aleta
Thirdalet aletām aleyuḥ


MiddleSingularDualPlural
Firstaleya alevahi alemahi
Secondalethāḥ aleyāthām aledhvam
Thirdaleta aleyātām aleran


PassiveSingularDualPlural
Firstalyeya alyevahi alyemahi
Secondalyethāḥ alyeyāthām alyedhvam
Thirdalyeta alyeyātām alyeran


Imperative

ActiveSingularDualPlural
Firstalāni alāva alāma
Secondala alatam alata
Thirdalatu alatām alantu


MiddleSingularDualPlural
Firstalai alāvahai alāmahai
Secondalasva alethām aladhvam
Thirdalatām aletām alantām


PassiveSingularDualPlural
Firstalyai alyāvahai alyāmahai
Secondalyasva alyethām alyadhvam
Thirdalyatām alyetām alyantām


Future

ActiveSingularDualPlural
Firstaliṣyāmi aliṣyāvaḥ aliṣyāmaḥ
Secondaliṣyasi aliṣyathaḥ aliṣyatha
Thirdaliṣyati aliṣyataḥ aliṣyanti


MiddleSingularDualPlural
Firstaliṣye aliṣyāvahe aliṣyāmahe
Secondaliṣyase aliṣyethe aliṣyadhve
Thirdaliṣyate aliṣyete aliṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstalitāsmi alitāsvaḥ alitāsmaḥ
Secondalitāsi alitāsthaḥ alitāstha
Thirdalitā alitārau alitāraḥ


Perfect

ActiveSingularDualPlural
Firstāla āliva ālima
Secondālitha ālathuḥ āla
Thirdāla ālatuḥ āluḥ


MiddleSingularDualPlural
Firstāle ālivahe ālimahe
Secondāliṣe ālāthe ālidhve
Thirdāle ālāte ālire


Benedictive

ActiveSingularDualPlural
Firstalyāsam alyāsva alyāsma
Secondalyāḥ alyāstam alyāsta
Thirdalyāt alyāstām alyāsuḥ

Participles

Past Passive Participle
alta m. n. altā f.

Past Active Participle
altavat m. n. altavatī f.

Present Active Participle
alat m. n. alantī f.

Present Middle Participle
alamāna m. n. alamānā f.

Present Passive Participle
alyamāna m. n. alyamānā f.

Future Active Participle
aliṣyat m. n. aliṣyantī f.

Future Middle Participle
aliṣyamāṇa m. n. aliṣyamāṇā f.

Future Passive Participle
alitavya m. n. alitavyā f.

Future Passive Participle
ālya m. n. ālyā f.

Future Passive Participle
alanīya m. n. alanīyā f.

Perfect Active Participle
ālivas m. n. āluṣī f.

Perfect Middle Participle
ālāna m. n. ālānā f.

Indeclinable forms

Infinitive
alitum

Absolutive
altvā

Absolutive
-alya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria