Conjugation tables of ?agh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaghayāmi aghayāvaḥ aghayāmaḥ
Secondaghayasi aghayathaḥ aghayatha
Thirdaghayati aghayataḥ aghayanti


MiddleSingularDualPlural
Firstaghaye aghayāvahe aghayāmahe
Secondaghayase aghayethe aghayadhve
Thirdaghayate aghayete aghayante


PassiveSingularDualPlural
Firstaghye aghyāvahe aghyāmahe
Secondaghyase aghyethe aghyadhve
Thirdaghyate aghyete aghyante


Imperfect

ActiveSingularDualPlural
Firstāghayam āghayāva āghayāma
Secondāghayaḥ āghayatam āghayata
Thirdāghayat āghayatām āghayan


MiddleSingularDualPlural
Firstāghaye āghayāvahi āghayāmahi
Secondāghayathāḥ āghayethām āghayadhvam
Thirdāghayata āghayetām āghayanta


PassiveSingularDualPlural
Firstāghye āghyāvahi āghyāmahi
Secondāghyathāḥ āghyethām āghyadhvam
Thirdāghyata āghyetām āghyanta


Optative

ActiveSingularDualPlural
Firstaghayeyam aghayeva aghayema
Secondaghayeḥ aghayetam aghayeta
Thirdaghayet aghayetām aghayeyuḥ


MiddleSingularDualPlural
Firstaghayeya aghayevahi aghayemahi
Secondaghayethāḥ aghayeyāthām aghayedhvam
Thirdaghayeta aghayeyātām aghayeran


PassiveSingularDualPlural
Firstaghyeya aghyevahi aghyemahi
Secondaghyethāḥ aghyeyāthām aghyedhvam
Thirdaghyeta aghyeyātām aghyeran


Imperative

ActiveSingularDualPlural
Firstaghayāni aghayāva aghayāma
Secondaghaya aghayatam aghayata
Thirdaghayatu aghayatām aghayantu


MiddleSingularDualPlural
Firstaghayai aghayāvahai aghayāmahai
Secondaghayasva aghayethām aghayadhvam
Thirdaghayatām aghayetām aghayantām


PassiveSingularDualPlural
Firstaghyai aghyāvahai aghyāmahai
Secondaghyasva aghyethām aghyadhvam
Thirdaghyatām aghyetām aghyantām


Future

ActiveSingularDualPlural
Firstaghayiṣyāmi aghayiṣyāvaḥ aghayiṣyāmaḥ
Secondaghayiṣyasi aghayiṣyathaḥ aghayiṣyatha
Thirdaghayiṣyati aghayiṣyataḥ aghayiṣyanti


MiddleSingularDualPlural
Firstaghayiṣye aghayiṣyāvahe aghayiṣyāmahe
Secondaghayiṣyase aghayiṣyethe aghayiṣyadhve
Thirdaghayiṣyate aghayiṣyete aghayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaghayitāsmi aghayitāsvaḥ aghayitāsmaḥ
Secondaghayitāsi aghayitāsthaḥ aghayitāstha
Thirdaghayitā aghayitārau aghayitāraḥ

Participles

Past Passive Participle
aghita m. n. aghitā f.

Past Active Participle
aghitavat m. n. aghitavatī f.

Present Active Participle
aghayat m. n. aghayantī f.

Present Middle Participle
aghayamāna m. n. aghayamānā f.

Present Passive Participle
aghyamāna m. n. aghyamānā f.

Future Active Participle
aghayiṣyat m. n. aghayiṣyantī f.

Future Middle Participle
aghayiṣyamāṇa m. n. aghayiṣyamāṇā f.

Future Passive Participle
aghayitavya m. n. aghayitavyā f.

Future Passive Participle
aghya m. n. aghyā f.

Future Passive Participle
aghanīya m. n. aghanīyā f.

Indeclinable forms

Infinitive
aghayitum

Absolutive
aghayitvā

Absolutive
-aghayya

Periphrastic Perfect
aghayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria