Conjugation tables of ?aṅk

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaṅkāmi aṅkāvaḥ aṅkāmaḥ
Secondaṅkasi aṅkathaḥ aṅkatha
Thirdaṅkati aṅkataḥ aṅkanti


MiddleSingularDualPlural
Firstaṅke aṅkāvahe aṅkāmahe
Secondaṅkase aṅkethe aṅkadhve
Thirdaṅkate aṅkete aṅkante


PassiveSingularDualPlural
Firstaṅkye aṅkyāvahe aṅkyāmahe
Secondaṅkyase aṅkyethe aṅkyadhve
Thirdaṅkyate aṅkyete aṅkyante


Imperfect

ActiveSingularDualPlural
Firstāṅkam āṅkāva āṅkāma
Secondāṅkaḥ āṅkatam āṅkata
Thirdāṅkat āṅkatām āṅkan


MiddleSingularDualPlural
Firstāṅke āṅkāvahi āṅkāmahi
Secondāṅkathāḥ āṅkethām āṅkadhvam
Thirdāṅkata āṅketām āṅkanta


PassiveSingularDualPlural
Firstāṅkye āṅkyāvahi āṅkyāmahi
Secondāṅkyathāḥ āṅkyethām āṅkyadhvam
Thirdāṅkyata āṅkyetām āṅkyanta


Optative

ActiveSingularDualPlural
Firstaṅkeyam aṅkeva aṅkema
Secondaṅkeḥ aṅketam aṅketa
Thirdaṅket aṅketām aṅkeyuḥ


MiddleSingularDualPlural
Firstaṅkeya aṅkevahi aṅkemahi
Secondaṅkethāḥ aṅkeyāthām aṅkedhvam
Thirdaṅketa aṅkeyātām aṅkeran


PassiveSingularDualPlural
Firstaṅkyeya aṅkyevahi aṅkyemahi
Secondaṅkyethāḥ aṅkyeyāthām aṅkyedhvam
Thirdaṅkyeta aṅkyeyātām aṅkyeran


Imperative

ActiveSingularDualPlural
Firstaṅkāni aṅkāva aṅkāma
Secondaṅka aṅkatam aṅkata
Thirdaṅkatu aṅkatām aṅkantu


MiddleSingularDualPlural
Firstaṅkai aṅkāvahai aṅkāmahai
Secondaṅkasva aṅkethām aṅkadhvam
Thirdaṅkatām aṅketām aṅkantām


PassiveSingularDualPlural
Firstaṅkyai aṅkyāvahai aṅkyāmahai
Secondaṅkyasva aṅkyethām aṅkyadhvam
Thirdaṅkyatām aṅkyetām aṅkyantām


Future

ActiveSingularDualPlural
Firstaṅkiṣyāmi aṅkiṣyāvaḥ aṅkiṣyāmaḥ
Secondaṅkiṣyasi aṅkiṣyathaḥ aṅkiṣyatha
Thirdaṅkiṣyati aṅkiṣyataḥ aṅkiṣyanti


MiddleSingularDualPlural
Firstaṅkiṣye aṅkiṣyāvahe aṅkiṣyāmahe
Secondaṅkiṣyase aṅkiṣyethe aṅkiṣyadhve
Thirdaṅkiṣyate aṅkiṣyete aṅkiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaṅkitāsmi aṅkitāsvaḥ aṅkitāsmaḥ
Secondaṅkitāsi aṅkitāsthaḥ aṅkitāstha
Thirdaṅkitā aṅkitārau aṅkitāraḥ


Perfect

ActiveSingularDualPlural
Firstanaṅka anaṅkiva anaṅkima
Secondanaṅkitha anaṅkathuḥ anaṅka
Thirdanaṅka anaṅkatuḥ anaṅkuḥ


MiddleSingularDualPlural
Firstanaṅke anaṅkivahe anaṅkimahe
Secondanaṅkiṣe anaṅkāthe anaṅkidhve
Thirdanaṅke anaṅkāte anaṅkire


Benedictive

ActiveSingularDualPlural
Firstaṅkyāsam aṅkyāsva aṅkyāsma
Secondaṅkyāḥ aṅkyāstam aṅkyāsta
Thirdaṅkyāt aṅkyāstām aṅkyāsuḥ

Participles

Past Passive Participle
aṅkita m. n. aṅkitā f.

Past Active Participle
aṅkitavat m. n. aṅkitavatī f.

Present Active Participle
aṅkat m. n. aṅkantī f.

Present Middle Participle
aṅkamāna m. n. aṅkamānā f.

Present Passive Participle
aṅkyamāna m. n. aṅkyamānā f.

Future Active Participle
aṅkiṣyat m. n. aṅkiṣyantī f.

Future Middle Participle
aṅkiṣyamāṇa m. n. aṅkiṣyamāṇā f.

Future Passive Participle
aṅkitavya m. n. aṅkitavyā f.

Future Passive Participle
aṅkya m. n. aṅkyā f.

Future Passive Participle
aṅkanīya m. n. aṅkanīyā f.

Perfect Active Participle
anaṅkvas m. n. anaṅkuṣī f.

Perfect Middle Participle
anaṅkāna m. n. anaṅkānā f.

Indeclinable forms

Infinitive
aṅkitum

Absolutive
aṅkitvā

Absolutive
-aṅkya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria