Conjugation tables of ?aṅgh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaṅghāmi aṅghāvaḥ aṅghāmaḥ
Secondaṅghasi aṅghathaḥ aṅghatha
Thirdaṅghati aṅghataḥ aṅghanti


MiddleSingularDualPlural
Firstaṅghe aṅghāvahe aṅghāmahe
Secondaṅghase aṅghethe aṅghadhve
Thirdaṅghate aṅghete aṅghante


PassiveSingularDualPlural
Firstaṅghye aṅghyāvahe aṅghyāmahe
Secondaṅghyase aṅghyethe aṅghyadhve
Thirdaṅghyate aṅghyete aṅghyante


Imperfect

ActiveSingularDualPlural
Firstāṅgham āṅghāva āṅghāma
Secondāṅghaḥ āṅghatam āṅghata
Thirdāṅghat āṅghatām āṅghan


MiddleSingularDualPlural
Firstāṅghe āṅghāvahi āṅghāmahi
Secondāṅghathāḥ āṅghethām āṅghadhvam
Thirdāṅghata āṅghetām āṅghanta


PassiveSingularDualPlural
Firstāṅghye āṅghyāvahi āṅghyāmahi
Secondāṅghyathāḥ āṅghyethām āṅghyadhvam
Thirdāṅghyata āṅghyetām āṅghyanta


Optative

ActiveSingularDualPlural
Firstaṅgheyam aṅgheva aṅghema
Secondaṅgheḥ aṅghetam aṅgheta
Thirdaṅghet aṅghetām aṅgheyuḥ


MiddleSingularDualPlural
Firstaṅgheya aṅghevahi aṅghemahi
Secondaṅghethāḥ aṅgheyāthām aṅghedhvam
Thirdaṅgheta aṅgheyātām aṅgheran


PassiveSingularDualPlural
Firstaṅghyeya aṅghyevahi aṅghyemahi
Secondaṅghyethāḥ aṅghyeyāthām aṅghyedhvam
Thirdaṅghyeta aṅghyeyātām aṅghyeran


Imperative

ActiveSingularDualPlural
Firstaṅghāni aṅghāva aṅghāma
Secondaṅgha aṅghatam aṅghata
Thirdaṅghatu aṅghatām aṅghantu


MiddleSingularDualPlural
Firstaṅghai aṅghāvahai aṅghāmahai
Secondaṅghasva aṅghethām aṅghadhvam
Thirdaṅghatām aṅghetām aṅghantām


PassiveSingularDualPlural
Firstaṅghyai aṅghyāvahai aṅghyāmahai
Secondaṅghyasva aṅghyethām aṅghyadhvam
Thirdaṅghyatām aṅghyetām aṅghyantām


Future

ActiveSingularDualPlural
Firstaṅghiṣyāmi aṅghiṣyāvaḥ aṅghiṣyāmaḥ
Secondaṅghiṣyasi aṅghiṣyathaḥ aṅghiṣyatha
Thirdaṅghiṣyati aṅghiṣyataḥ aṅghiṣyanti


MiddleSingularDualPlural
Firstaṅghiṣye aṅghiṣyāvahe aṅghiṣyāmahe
Secondaṅghiṣyase aṅghiṣyethe aṅghiṣyadhve
Thirdaṅghiṣyate aṅghiṣyete aṅghiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaṅghitāsmi aṅghitāsvaḥ aṅghitāsmaḥ
Secondaṅghitāsi aṅghitāsthaḥ aṅghitāstha
Thirdaṅghitā aṅghitārau aṅghitāraḥ


Perfect

ActiveSingularDualPlural
Firstanaṅgha anaṅghiva anaṅghima
Secondanaṅghitha anaṅghathuḥ anaṅgha
Thirdanaṅgha anaṅghatuḥ anaṅghuḥ


MiddleSingularDualPlural
Firstanaṅghe anaṅghivahe anaṅghimahe
Secondanaṅghiṣe anaṅghāthe anaṅghidhve
Thirdanaṅghe anaṅghāte anaṅghire


Benedictive

ActiveSingularDualPlural
Firstaṅghyāsam aṅghyāsva aṅghyāsma
Secondaṅghyāḥ aṅghyāstam aṅghyāsta
Thirdaṅghyāt aṅghyāstām aṅghyāsuḥ

Participles

Past Passive Participle
aṅghita m. n. aṅghitā f.

Past Active Participle
aṅghitavat m. n. aṅghitavatī f.

Present Active Participle
aṅghat m. n. aṅghantī f.

Present Middle Participle
aṅghamāna m. n. aṅghamānā f.

Present Passive Participle
aṅghyamāna m. n. aṅghyamānā f.

Future Active Participle
aṅghiṣyat m. n. aṅghiṣyantī f.

Future Middle Participle
aṅghiṣyamāṇa m. n. aṅghiṣyamāṇā f.

Future Passive Participle
aṅghitavya m. n. aṅghitavyā f.

Future Passive Participle
aṅghya m. n. aṅghyā f.

Future Passive Participle
aṅghanīya m. n. aṅghanīyā f.

Perfect Active Participle
anaṅghvas m. n. anaṅghuṣī f.

Perfect Middle Participle
anaṅghāna m. n. anaṅghānā f.

Indeclinable forms

Infinitive
aṅghitum

Absolutive
aṅghitvā

Absolutive
-aṅghya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria