Conjugation tables of abhijan

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstabhijanyāmi abhijanyāvaḥ abhijanyāmaḥ
Secondabhijanyasi abhijanyathaḥ abhijanyatha
Thirdabhijanyati abhijanyataḥ abhijanyanti


MiddleSingularDualPlural
Firstabhijanye abhijanyāvahe abhijanyāmahe
Secondabhijanyase abhijanyethe abhijanyadhve
Thirdabhijanyate abhijanyete abhijanyante


PassiveSingularDualPlural
Firstabhijanye abhijanyāvahe abhijanyāmahe
Secondabhijanyase abhijanyethe abhijanyadhve
Thirdabhijanyate abhijanyete abhijanyante


Imperfect

ActiveSingularDualPlural
Firstābhijanyam ābhijanyāva ābhijanyāma
Secondābhijanyaḥ ābhijanyatam ābhijanyata
Thirdābhijanyat ābhijanyatām ābhijanyan


MiddleSingularDualPlural
Firstābhijanye ābhijanyāvahi ābhijanyāmahi
Secondābhijanyathāḥ ābhijanyethām ābhijanyadhvam
Thirdābhijanyata ābhijanyetām ābhijanyanta


PassiveSingularDualPlural
Firstābhijanye ābhijanyāvahi ābhijanyāmahi
Secondābhijanyathāḥ ābhijanyethām ābhijanyadhvam
Thirdābhijanyata ābhijanyetām ābhijanyanta


Optative

ActiveSingularDualPlural
Firstabhijanyeyam abhijanyeva abhijanyema
Secondabhijanyeḥ abhijanyetam abhijanyeta
Thirdabhijanyet abhijanyetām abhijanyeyuḥ


MiddleSingularDualPlural
Firstabhijanyeya abhijanyevahi abhijanyemahi
Secondabhijanyethāḥ abhijanyeyāthām abhijanyedhvam
Thirdabhijanyeta abhijanyeyātām abhijanyeran


PassiveSingularDualPlural
Firstabhijanyeya abhijanyevahi abhijanyemahi
Secondabhijanyethāḥ abhijanyeyāthām abhijanyedhvam
Thirdabhijanyeta abhijanyeyātām abhijanyeran


Imperative

ActiveSingularDualPlural
Firstabhijanyāni abhijanyāva abhijanyāma
Secondabhijanya abhijanyatam abhijanyata
Thirdabhijanyatu abhijanyatām abhijanyantu


MiddleSingularDualPlural
Firstabhijanyai abhijanyāvahai abhijanyāmahai
Secondabhijanyasva abhijanyethām abhijanyadhvam
Thirdabhijanyatām abhijanyetām abhijanyantām


PassiveSingularDualPlural
Firstabhijanyai abhijanyāvahai abhijanyāmahai
Secondabhijanyasva abhijanyethām abhijanyadhvam
Thirdabhijanyatām abhijanyetām abhijanyantām


Future

ActiveSingularDualPlural
Firstabhijaniṣyāmi abhijaniṣyāvaḥ abhijaniṣyāmaḥ
Secondabhijaniṣyasi abhijaniṣyathaḥ abhijaniṣyatha
Thirdabhijaniṣyati abhijaniṣyataḥ abhijaniṣyanti


MiddleSingularDualPlural
Firstabhijaniṣye abhijaniṣyāvahe abhijaniṣyāmahe
Secondabhijaniṣyase abhijaniṣyethe abhijaniṣyadhve
Thirdabhijaniṣyate abhijaniṣyete abhijaniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstabhijanitāsmi abhijanitāsvaḥ abhijanitāsmaḥ
Secondabhijanitāsi abhijanitāsthaḥ abhijanitāstha
Thirdabhijanitā abhijanitārau abhijanitāraḥ


Perfect

ActiveSingularDualPlural
Firstanabhijana anabhijaniva anabhijanima
Secondanabhijanitha anabhijanathuḥ anabhijana
Thirdanabhijana anabhijanatuḥ anabhijanuḥ


MiddleSingularDualPlural
Firstanabhijane anabhijanivahe anabhijanimahe
Secondanabhijaniṣe anabhijanāthe anabhijanidhve
Thirdanabhijane anabhijanāte anabhijanire


Benedictive

ActiveSingularDualPlural
Firstabhijanyāsam abhijanyāsva abhijanyāsma
Secondabhijanyāḥ abhijanyāstam abhijanyāsta
Thirdabhijanyāt abhijanyāstām abhijanyāsuḥ

Participles

Past Passive Participle
abhijanta m. n. abhijantā f.

Past Active Participle
abhijantavat m. n. abhijantavatī f.

Present Active Participle
abhijanyat m. n. abhijanyantī f.

Present Middle Participle
abhijanyamāna m. n. abhijanyamānā f.

Present Passive Participle
abhijanyamāna m. n. abhijanyamānā f.

Future Active Participle
abhijaniṣyat m. n. abhijaniṣyantī f.

Future Middle Participle
abhijaniṣyamāṇa m. n. abhijaniṣyamāṇā f.

Future Passive Participle
abhijanitavya m. n. abhijanitavyā f.

Future Passive Participle
abhijānya m. n. abhijānyā f.

Future Passive Participle
abhijananīya m. n. abhijananīyā f.

Perfect Active Participle
anabhijanvas m. n. anabhijanuṣī f.

Perfect Middle Participle
anabhijanāna m. n. anabhijanānā f.

Indeclinable forms

Infinitive
abhijanitum

Absolutive
abhijantvā

Absolutive
-abhijanya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria