Conjugation tables of ?aṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaṭhāmi aṭhāvaḥ aṭhāmaḥ
Secondaṭhasi aṭhathaḥ aṭhatha
Thirdaṭhati aṭhataḥ aṭhanti


MiddleSingularDualPlural
Firstaṭhe aṭhāvahe aṭhāmahe
Secondaṭhase aṭhethe aṭhadhve
Thirdaṭhate aṭhete aṭhante


PassiveSingularDualPlural
Firstaṭhye aṭhyāvahe aṭhyāmahe
Secondaṭhyase aṭhyethe aṭhyadhve
Thirdaṭhyate aṭhyete aṭhyante


Imperfect

ActiveSingularDualPlural
Firstāṭham āṭhāva āṭhāma
Secondāṭhaḥ āṭhatam āṭhata
Thirdāṭhat āṭhatām āṭhan


MiddleSingularDualPlural
Firstāṭhe āṭhāvahi āṭhāmahi
Secondāṭhathāḥ āṭhethām āṭhadhvam
Thirdāṭhata āṭhetām āṭhanta


PassiveSingularDualPlural
Firstāṭhye āṭhyāvahi āṭhyāmahi
Secondāṭhyathāḥ āṭhyethām āṭhyadhvam
Thirdāṭhyata āṭhyetām āṭhyanta


Optative

ActiveSingularDualPlural
Firstaṭheyam aṭheva aṭhema
Secondaṭheḥ aṭhetam aṭheta
Thirdaṭhet aṭhetām aṭheyuḥ


MiddleSingularDualPlural
Firstaṭheya aṭhevahi aṭhemahi
Secondaṭhethāḥ aṭheyāthām aṭhedhvam
Thirdaṭheta aṭheyātām aṭheran


PassiveSingularDualPlural
Firstaṭhyeya aṭhyevahi aṭhyemahi
Secondaṭhyethāḥ aṭhyeyāthām aṭhyedhvam
Thirdaṭhyeta aṭhyeyātām aṭhyeran


Imperative

ActiveSingularDualPlural
Firstaṭhāni aṭhāva aṭhāma
Secondaṭha aṭhatam aṭhata
Thirdaṭhatu aṭhatām aṭhantu


MiddleSingularDualPlural
Firstaṭhai aṭhāvahai aṭhāmahai
Secondaṭhasva aṭhethām aṭhadhvam
Thirdaṭhatām aṭhetām aṭhantām


PassiveSingularDualPlural
Firstaṭhyai aṭhyāvahai aṭhyāmahai
Secondaṭhyasva aṭhyethām aṭhyadhvam
Thirdaṭhyatām aṭhyetām aṭhyantām


Future

ActiveSingularDualPlural
Firstaṭhiṣyāmi aṭhiṣyāvaḥ aṭhiṣyāmaḥ
Secondaṭhiṣyasi aṭhiṣyathaḥ aṭhiṣyatha
Thirdaṭhiṣyati aṭhiṣyataḥ aṭhiṣyanti


MiddleSingularDualPlural
Firstaṭhiṣye aṭhiṣyāvahe aṭhiṣyāmahe
Secondaṭhiṣyase aṭhiṣyethe aṭhiṣyadhve
Thirdaṭhiṣyate aṭhiṣyete aṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaṭhitāsmi aṭhitāsvaḥ aṭhitāsmaḥ
Secondaṭhitāsi aṭhitāsthaḥ aṭhitāstha
Thirdaṭhitā aṭhitārau aṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstāṭha āṭhiva āṭhima
Secondāṭhitha āṭhathuḥ āṭha
Thirdāṭha āṭhatuḥ āṭhuḥ


MiddleSingularDualPlural
Firstāṭhe āṭhivahe āṭhimahe
Secondāṭhiṣe āṭhāthe āṭhidhve
Thirdāṭhe āṭhāte āṭhire


Benedictive

ActiveSingularDualPlural
Firstaṭhyāsam aṭhyāsva aṭhyāsma
Secondaṭhyāḥ aṭhyāstam aṭhyāsta
Thirdaṭhyāt aṭhyāstām aṭhyāsuḥ

Participles

Past Passive Participle
aṭṭha m. n. aṭṭhā f.

Past Active Participle
aṭṭhavat m. n. aṭṭhavatī f.

Present Active Participle
aṭhat m. n. aṭhantī f.

Present Middle Participle
aṭhamāna m. n. aṭhamānā f.

Present Passive Participle
aṭhyamāna m. n. aṭhyamānā f.

Future Active Participle
aṭhiṣyat m. n. aṭhiṣyantī f.

Future Middle Participle
aṭhiṣyamāṇa m. n. aṭhiṣyamāṇā f.

Future Passive Participle
aṭhitavya m. n. aṭhitavyā f.

Future Passive Participle
āṭhya m. n. āṭhyā f.

Future Passive Participle
aṭhanīya m. n. aṭhanīyā f.

Perfect Active Participle
āṭhivas m. n. āṭhuṣī f.

Perfect Middle Participle
āṭhāna m. n. āṭhānā f.

Indeclinable forms

Infinitive
aṭhitum

Absolutive
aṭṭhvā

Absolutive
-aṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria