Conjugation tables of ?aṇṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaṇṭhāmi aṇṭhāvaḥ aṇṭhāmaḥ
Secondaṇṭhasi aṇṭhathaḥ aṇṭhatha
Thirdaṇṭhati aṇṭhataḥ aṇṭhanti


MiddleSingularDualPlural
Firstaṇṭhe aṇṭhāvahe aṇṭhāmahe
Secondaṇṭhase aṇṭhethe aṇṭhadhve
Thirdaṇṭhate aṇṭhete aṇṭhante


PassiveSingularDualPlural
Firstaṇṭhye aṇṭhyāvahe aṇṭhyāmahe
Secondaṇṭhyase aṇṭhyethe aṇṭhyadhve
Thirdaṇṭhyate aṇṭhyete aṇṭhyante


Imperfect

ActiveSingularDualPlural
Firstāṇṭham āṇṭhāva āṇṭhāma
Secondāṇṭhaḥ āṇṭhatam āṇṭhata
Thirdāṇṭhat āṇṭhatām āṇṭhan


MiddleSingularDualPlural
Firstāṇṭhe āṇṭhāvahi āṇṭhāmahi
Secondāṇṭhathāḥ āṇṭhethām āṇṭhadhvam
Thirdāṇṭhata āṇṭhetām āṇṭhanta


PassiveSingularDualPlural
Firstāṇṭhye āṇṭhyāvahi āṇṭhyāmahi
Secondāṇṭhyathāḥ āṇṭhyethām āṇṭhyadhvam
Thirdāṇṭhyata āṇṭhyetām āṇṭhyanta


Optative

ActiveSingularDualPlural
Firstaṇṭheyam aṇṭheva aṇṭhema
Secondaṇṭheḥ aṇṭhetam aṇṭheta
Thirdaṇṭhet aṇṭhetām aṇṭheyuḥ


MiddleSingularDualPlural
Firstaṇṭheya aṇṭhevahi aṇṭhemahi
Secondaṇṭhethāḥ aṇṭheyāthām aṇṭhedhvam
Thirdaṇṭheta aṇṭheyātām aṇṭheran


PassiveSingularDualPlural
Firstaṇṭhyeya aṇṭhyevahi aṇṭhyemahi
Secondaṇṭhyethāḥ aṇṭhyeyāthām aṇṭhyedhvam
Thirdaṇṭhyeta aṇṭhyeyātām aṇṭhyeran


Imperative

ActiveSingularDualPlural
Firstaṇṭhāni aṇṭhāva aṇṭhāma
Secondaṇṭha aṇṭhatam aṇṭhata
Thirdaṇṭhatu aṇṭhatām aṇṭhantu


MiddleSingularDualPlural
Firstaṇṭhai aṇṭhāvahai aṇṭhāmahai
Secondaṇṭhasva aṇṭhethām aṇṭhadhvam
Thirdaṇṭhatām aṇṭhetām aṇṭhantām


PassiveSingularDualPlural
Firstaṇṭhyai aṇṭhyāvahai aṇṭhyāmahai
Secondaṇṭhyasva aṇṭhyethām aṇṭhyadhvam
Thirdaṇṭhyatām aṇṭhyetām aṇṭhyantām


Future

ActiveSingularDualPlural
Firstaṇṭhiṣyāmi aṇṭhiṣyāvaḥ aṇṭhiṣyāmaḥ
Secondaṇṭhiṣyasi aṇṭhiṣyathaḥ aṇṭhiṣyatha
Thirdaṇṭhiṣyati aṇṭhiṣyataḥ aṇṭhiṣyanti


MiddleSingularDualPlural
Firstaṇṭhiṣye aṇṭhiṣyāvahe aṇṭhiṣyāmahe
Secondaṇṭhiṣyase aṇṭhiṣyethe aṇṭhiṣyadhve
Thirdaṇṭhiṣyate aṇṭhiṣyete aṇṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaṇṭhitāsmi aṇṭhitāsvaḥ aṇṭhitāsmaḥ
Secondaṇṭhitāsi aṇṭhitāsthaḥ aṇṭhitāstha
Thirdaṇṭhitā aṇṭhitārau aṇṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstanaṇṭha anaṇṭhiva anaṇṭhima
Secondanaṇṭhitha anaṇṭhathuḥ anaṇṭha
Thirdanaṇṭha anaṇṭhatuḥ anaṇṭhuḥ


MiddleSingularDualPlural
Firstanaṇṭhe anaṇṭhivahe anaṇṭhimahe
Secondanaṇṭhiṣe anaṇṭhāthe anaṇṭhidhve
Thirdanaṇṭhe anaṇṭhāte anaṇṭhire


Benedictive

ActiveSingularDualPlural
Firstaṇṭhyāsam aṇṭhyāsva aṇṭhyāsma
Secondaṇṭhyāḥ aṇṭhyāstam aṇṭhyāsta
Thirdaṇṭhyāt aṇṭhyāstām aṇṭhyāsuḥ

Participles

Past Passive Participle
aṇṭhita m. n. aṇṭhitā f.

Past Active Participle
aṇṭhitavat m. n. aṇṭhitavatī f.

Present Active Participle
aṇṭhat m. n. aṇṭhantī f.

Present Middle Participle
aṇṭhamāna m. n. aṇṭhamānā f.

Present Passive Participle
aṇṭhyamāna m. n. aṇṭhyamānā f.

Future Active Participle
aṇṭhiṣyat m. n. aṇṭhiṣyantī f.

Future Middle Participle
aṇṭhiṣyamāṇa m. n. aṇṭhiṣyamāṇā f.

Future Passive Participle
aṇṭhitavya m. n. aṇṭhitavyā f.

Future Passive Participle
aṇṭhya m. n. aṇṭhyā f.

Future Passive Participle
aṇṭhanīya m. n. aṇṭhanīyā f.

Perfect Active Participle
anaṇṭhvas m. n. anaṇṭhuṣī f.

Perfect Middle Participle
anaṇṭhāna m. n. anaṇṭhānā f.

Indeclinable forms

Infinitive
aṇṭhitum

Absolutive
aṇṭhitvā

Absolutive
-aṇṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria