Conjugation tables of aṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaṇyāmi aṇyāvaḥ aṇyāmaḥ
Secondaṇyasi aṇyathaḥ aṇyatha
Thirdaṇyati aṇyataḥ aṇyanti


MiddleSingularDualPlural
Firstaṇye aṇyāvahe aṇyāmahe
Secondaṇyase aṇyethe aṇyadhve
Thirdaṇyate aṇyete aṇyante


PassiveSingularDualPlural
Firstaṇye aṇyāvahe aṇyāmahe
Secondaṇyase aṇyethe aṇyadhve
Thirdaṇyate aṇyete aṇyante


Imperfect

ActiveSingularDualPlural
Firstāṇyam āṇyāva āṇyāma
Secondāṇyaḥ āṇyatam āṇyata
Thirdāṇyat āṇyatām āṇyan


MiddleSingularDualPlural
Firstāṇye āṇyāvahi āṇyāmahi
Secondāṇyathāḥ āṇyethām āṇyadhvam
Thirdāṇyata āṇyetām āṇyanta


PassiveSingularDualPlural
Firstāṇye āṇyāvahi āṇyāmahi
Secondāṇyathāḥ āṇyethām āṇyadhvam
Thirdāṇyata āṇyetām āṇyanta


Optative

ActiveSingularDualPlural
Firstaṇyeyam aṇyeva aṇyema
Secondaṇyeḥ aṇyetam aṇyeta
Thirdaṇyet aṇyetām aṇyeyuḥ


MiddleSingularDualPlural
Firstaṇyeya aṇyevahi aṇyemahi
Secondaṇyethāḥ aṇyeyāthām aṇyedhvam
Thirdaṇyeta aṇyeyātām aṇyeran


PassiveSingularDualPlural
Firstaṇyeya aṇyevahi aṇyemahi
Secondaṇyethāḥ aṇyeyāthām aṇyedhvam
Thirdaṇyeta aṇyeyātām aṇyeran


Imperative

ActiveSingularDualPlural
Firstaṇyāni aṇyāva aṇyāma
Secondaṇya aṇyatam aṇyata
Thirdaṇyatu aṇyatām aṇyantu


MiddleSingularDualPlural
Firstaṇyai aṇyāvahai aṇyāmahai
Secondaṇyasva aṇyethām aṇyadhvam
Thirdaṇyatām aṇyetām aṇyantām


PassiveSingularDualPlural
Firstaṇyai aṇyāvahai aṇyāmahai
Secondaṇyasva aṇyethām aṇyadhvam
Thirdaṇyatām aṇyetām aṇyantām


Future

ActiveSingularDualPlural
Firstaṇiṣyāmi aṇiṣyāvaḥ aṇiṣyāmaḥ
Secondaṇiṣyasi aṇiṣyathaḥ aṇiṣyatha
Thirdaṇiṣyati aṇiṣyataḥ aṇiṣyanti


MiddleSingularDualPlural
Firstaṇiṣye aṇiṣyāvahe aṇiṣyāmahe
Secondaṇiṣyase aṇiṣyethe aṇiṣyadhve
Thirdaṇiṣyate aṇiṣyete aṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaṇitāsmi aṇitāsvaḥ aṇitāsmaḥ
Secondaṇitāsi aṇitāsthaḥ aṇitāstha
Thirdaṇitā aṇitārau aṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstāṇa āṇiva āṇima
Secondāṇitha āṇathuḥ āṇa
Thirdāṇa āṇatuḥ āṇuḥ


MiddleSingularDualPlural
Firstāṇe āṇivahe āṇimahe
Secondāṇiṣe āṇāthe āṇidhve
Thirdāṇe āṇāte āṇire


Benedictive

ActiveSingularDualPlural
Firstaṇyāsam aṇyāsva aṇyāsma
Secondaṇyāḥ aṇyāstam aṇyāsta
Thirdaṇyāt aṇyāstām aṇyāsuḥ

Participles

Past Passive Participle
aṇta m. n. aṇtā f.

Past Active Participle
aṇtavat m. n. aṇtavatī f.

Present Active Participle
aṇyat m. n. aṇyantī f.

Present Middle Participle
aṇyamāna m. n. aṇyamānā f.

Present Passive Participle
aṇyamāna m. n. aṇyamānā f.

Future Active Participle
aṇiṣyat m. n. aṇiṣyantī f.

Future Middle Participle
aṇiṣyamāṇa m. n. aṇiṣyamāṇā f.

Future Passive Participle
aṇitavya m. n. aṇitavyā f.

Future Passive Participle
āṇya m. n. āṇyā f.

Future Passive Participle
aṇanīya m. n. aṇanīyā f.

Perfect Active Participle
āṇivas m. n. āṇuṣī f.

Perfect Middle Participle
āṇāna m. n. āṇānā f.

Indeclinable forms

Infinitive
aṇitum

Absolutive
aṇtvā

Absolutive
-aṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria