Conjugation tables of ?aḍḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaḍḍāmi aḍḍāvaḥ aḍḍāmaḥ
Secondaḍḍasi aḍḍathaḥ aḍḍatha
Thirdaḍḍati aḍḍataḥ aḍḍanti


MiddleSingularDualPlural
Firstaḍḍe aḍḍāvahe aḍḍāmahe
Secondaḍḍase aḍḍethe aḍḍadhve
Thirdaḍḍate aḍḍete aḍḍante


PassiveSingularDualPlural
Firstaḍḍye aḍḍyāvahe aḍḍyāmahe
Secondaḍḍyase aḍḍyethe aḍḍyadhve
Thirdaḍḍyate aḍḍyete aḍḍyante


Imperfect

ActiveSingularDualPlural
Firstāḍḍam āḍḍāva āḍḍāma
Secondāḍḍaḥ āḍḍatam āḍḍata
Thirdāḍḍat āḍḍatām āḍḍan


MiddleSingularDualPlural
Firstāḍḍe āḍḍāvahi āḍḍāmahi
Secondāḍḍathāḥ āḍḍethām āḍḍadhvam
Thirdāḍḍata āḍḍetām āḍḍanta


PassiveSingularDualPlural
Firstāḍḍye āḍḍyāvahi āḍḍyāmahi
Secondāḍḍyathāḥ āḍḍyethām āḍḍyadhvam
Thirdāḍḍyata āḍḍyetām āḍḍyanta


Optative

ActiveSingularDualPlural
Firstaḍḍeyam aḍḍeva aḍḍema
Secondaḍḍeḥ aḍḍetam aḍḍeta
Thirdaḍḍet aḍḍetām aḍḍeyuḥ


MiddleSingularDualPlural
Firstaḍḍeya aḍḍevahi aḍḍemahi
Secondaḍḍethāḥ aḍḍeyāthām aḍḍedhvam
Thirdaḍḍeta aḍḍeyātām aḍḍeran


PassiveSingularDualPlural
Firstaḍḍyeya aḍḍyevahi aḍḍyemahi
Secondaḍḍyethāḥ aḍḍyeyāthām aḍḍyedhvam
Thirdaḍḍyeta aḍḍyeyātām aḍḍyeran


Imperative

ActiveSingularDualPlural
Firstaḍḍāni aḍḍāva aḍḍāma
Secondaḍḍa aḍḍatam aḍḍata
Thirdaḍḍatu aḍḍatām aḍḍantu


MiddleSingularDualPlural
Firstaḍḍai aḍḍāvahai aḍḍāmahai
Secondaḍḍasva aḍḍethām aḍḍadhvam
Thirdaḍḍatām aḍḍetām aḍḍantām


PassiveSingularDualPlural
Firstaḍḍyai aḍḍyāvahai aḍḍyāmahai
Secondaḍḍyasva aḍḍyethām aḍḍyadhvam
Thirdaḍḍyatām aḍḍyetām aḍḍyantām


Future

ActiveSingularDualPlural
Firstaḍḍiṣyāmi aḍḍiṣyāvaḥ aḍḍiṣyāmaḥ
Secondaḍḍiṣyasi aḍḍiṣyathaḥ aḍḍiṣyatha
Thirdaḍḍiṣyati aḍḍiṣyataḥ aḍḍiṣyanti


MiddleSingularDualPlural
Firstaḍḍiṣye aḍḍiṣyāvahe aḍḍiṣyāmahe
Secondaḍḍiṣyase aḍḍiṣyethe aḍḍiṣyadhve
Thirdaḍḍiṣyate aḍḍiṣyete aḍḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaḍḍitāsmi aḍḍitāsvaḥ aḍḍitāsmaḥ
Secondaḍḍitāsi aḍḍitāsthaḥ aḍḍitāstha
Thirdaḍḍitā aḍḍitārau aḍḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstanaḍḍa anaḍḍiva anaḍḍima
Secondanaḍḍitha anaḍḍathuḥ anaḍḍa
Thirdanaḍḍa anaḍḍatuḥ anaḍḍuḥ


MiddleSingularDualPlural
Firstanaḍḍe anaḍḍivahe anaḍḍimahe
Secondanaḍḍiṣe anaḍḍāthe anaḍḍidhve
Thirdanaḍḍe anaḍḍāte anaḍḍire


Benedictive

ActiveSingularDualPlural
Firstaḍḍyāsam aḍḍyāsva aḍḍyāsma
Secondaḍḍyāḥ aḍḍyāstam aḍḍyāsta
Thirdaḍḍyāt aḍḍyāstām aḍḍyāsuḥ

Participles

Past Passive Participle
aḍḍita m. n. aḍḍitā f.

Past Active Participle
aḍḍitavat m. n. aḍḍitavatī f.

Present Active Participle
aḍḍat m. n. aḍḍantī f.

Present Middle Participle
aḍḍamāna m. n. aḍḍamānā f.

Present Passive Participle
aḍḍyamāna m. n. aḍḍyamānā f.

Future Active Participle
aḍḍiṣyat m. n. aḍḍiṣyantī f.

Future Middle Participle
aḍḍiṣyamāṇa m. n. aḍḍiṣyamāṇā f.

Future Passive Participle
aḍḍitavya m. n. aḍḍitavyā f.

Future Passive Participle
aḍḍya m. n. aḍḍyā f.

Future Passive Participle
aḍḍanīya m. n. aḍḍanīyā f.

Perfect Active Participle
anaḍḍvas m. n. anaḍḍuṣī f.

Perfect Middle Participle
anaḍḍāna m. n. anaḍḍānā f.

Indeclinable forms

Infinitive
aḍḍitum

Absolutive
aḍḍitvā

Absolutive
-aḍḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria