Conjugation tables of ?ḍip

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstḍepayāmi ḍepayāvaḥ ḍepayāmaḥ
Secondḍepayasi ḍepayathaḥ ḍepayatha
Thirdḍepayati ḍepayataḥ ḍepayanti


MiddleSingularDualPlural
Firstḍepaye ḍepayāvahe ḍepayāmahe
Secondḍepayase ḍepayethe ḍepayadhve
Thirdḍepayate ḍepayete ḍepayante


PassiveSingularDualPlural
Firstḍepye ḍepyāvahe ḍepyāmahe
Secondḍepyase ḍepyethe ḍepyadhve
Thirdḍepyate ḍepyete ḍepyante


Imperfect

ActiveSingularDualPlural
Firstaḍepayam aḍepayāva aḍepayāma
Secondaḍepayaḥ aḍepayatam aḍepayata
Thirdaḍepayat aḍepayatām aḍepayan


MiddleSingularDualPlural
Firstaḍepaye aḍepayāvahi aḍepayāmahi
Secondaḍepayathāḥ aḍepayethām aḍepayadhvam
Thirdaḍepayata aḍepayetām aḍepayanta


PassiveSingularDualPlural
Firstaḍepye aḍepyāvahi aḍepyāmahi
Secondaḍepyathāḥ aḍepyethām aḍepyadhvam
Thirdaḍepyata aḍepyetām aḍepyanta


Optative

ActiveSingularDualPlural
Firstḍepayeyam ḍepayeva ḍepayema
Secondḍepayeḥ ḍepayetam ḍepayeta
Thirdḍepayet ḍepayetām ḍepayeyuḥ


MiddleSingularDualPlural
Firstḍepayeya ḍepayevahi ḍepayemahi
Secondḍepayethāḥ ḍepayeyāthām ḍepayedhvam
Thirdḍepayeta ḍepayeyātām ḍepayeran


PassiveSingularDualPlural
Firstḍepyeya ḍepyevahi ḍepyemahi
Secondḍepyethāḥ ḍepyeyāthām ḍepyedhvam
Thirdḍepyeta ḍepyeyātām ḍepyeran


Imperative

ActiveSingularDualPlural
Firstḍepayāni ḍepayāva ḍepayāma
Secondḍepaya ḍepayatam ḍepayata
Thirdḍepayatu ḍepayatām ḍepayantu


MiddleSingularDualPlural
Firstḍepayai ḍepayāvahai ḍepayāmahai
Secondḍepayasva ḍepayethām ḍepayadhvam
Thirdḍepayatām ḍepayetām ḍepayantām


PassiveSingularDualPlural
Firstḍepyai ḍepyāvahai ḍepyāmahai
Secondḍepyasva ḍepyethām ḍepyadhvam
Thirdḍepyatām ḍepyetām ḍepyantām


Future

ActiveSingularDualPlural
Firstḍepayiṣyāmi ḍepayiṣyāvaḥ ḍepayiṣyāmaḥ
Secondḍepayiṣyasi ḍepayiṣyathaḥ ḍepayiṣyatha
Thirdḍepayiṣyati ḍepayiṣyataḥ ḍepayiṣyanti


MiddleSingularDualPlural
Firstḍepayiṣye ḍepayiṣyāvahe ḍepayiṣyāmahe
Secondḍepayiṣyase ḍepayiṣyethe ḍepayiṣyadhve
Thirdḍepayiṣyate ḍepayiṣyete ḍepayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstḍepayitāsmi ḍepayitāsvaḥ ḍepayitāsmaḥ
Secondḍepayitāsi ḍepayitāsthaḥ ḍepayitāstha
Thirdḍepayitā ḍepayitārau ḍepayitāraḥ

Participles

Past Passive Participle
ḍepita m. n. ḍepitā f.

Past Active Participle
ḍepitavat m. n. ḍepitavatī f.

Present Active Participle
ḍepayat m. n. ḍepayantī f.

Present Middle Participle
ḍepayamāna m. n. ḍepayamānā f.

Present Passive Participle
ḍepyamāna m. n. ḍepyamānā f.

Future Active Participle
ḍepayiṣyat m. n. ḍepayiṣyantī f.

Future Middle Participle
ḍepayiṣyamāṇa m. n. ḍepayiṣyamāṇā f.

Future Passive Participle
ḍepayitavya m. n. ḍepayitavyā f.

Future Passive Participle
ḍepya m. n. ḍepyā f.

Future Passive Participle
ḍepanīya m. n. ḍepanīyā f.

Indeclinable forms

Infinitive
ḍepayitum

Absolutive
ḍepayitvā

Absolutive
-ḍepayya

Periphrastic Perfect
ḍepayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria