Conjugation tables of ?ḍimp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstḍimpayāmi ḍimpayāvaḥ ḍimpayāmaḥ
Secondḍimpayasi ḍimpayathaḥ ḍimpayatha
Thirdḍimpayati ḍimpayataḥ ḍimpayanti


MiddleSingularDualPlural
Firstḍimpaye ḍimpayāvahe ḍimpayāmahe
Secondḍimpayase ḍimpayethe ḍimpayadhve
Thirdḍimpayate ḍimpayete ḍimpayante


PassiveSingularDualPlural
Firstḍimpye ḍimpyāvahe ḍimpyāmahe
Secondḍimpyase ḍimpyethe ḍimpyadhve
Thirdḍimpyate ḍimpyete ḍimpyante


Imperfect

ActiveSingularDualPlural
Firstaḍimpayam aḍimpayāva aḍimpayāma
Secondaḍimpayaḥ aḍimpayatam aḍimpayata
Thirdaḍimpayat aḍimpayatām aḍimpayan


MiddleSingularDualPlural
Firstaḍimpaye aḍimpayāvahi aḍimpayāmahi
Secondaḍimpayathāḥ aḍimpayethām aḍimpayadhvam
Thirdaḍimpayata aḍimpayetām aḍimpayanta


PassiveSingularDualPlural
Firstaḍimpye aḍimpyāvahi aḍimpyāmahi
Secondaḍimpyathāḥ aḍimpyethām aḍimpyadhvam
Thirdaḍimpyata aḍimpyetām aḍimpyanta


Optative

ActiveSingularDualPlural
Firstḍimpayeyam ḍimpayeva ḍimpayema
Secondḍimpayeḥ ḍimpayetam ḍimpayeta
Thirdḍimpayet ḍimpayetām ḍimpayeyuḥ


MiddleSingularDualPlural
Firstḍimpayeya ḍimpayevahi ḍimpayemahi
Secondḍimpayethāḥ ḍimpayeyāthām ḍimpayedhvam
Thirdḍimpayeta ḍimpayeyātām ḍimpayeran


PassiveSingularDualPlural
Firstḍimpyeya ḍimpyevahi ḍimpyemahi
Secondḍimpyethāḥ ḍimpyeyāthām ḍimpyedhvam
Thirdḍimpyeta ḍimpyeyātām ḍimpyeran


Imperative

ActiveSingularDualPlural
Firstḍimpayāni ḍimpayāva ḍimpayāma
Secondḍimpaya ḍimpayatam ḍimpayata
Thirdḍimpayatu ḍimpayatām ḍimpayantu


MiddleSingularDualPlural
Firstḍimpayai ḍimpayāvahai ḍimpayāmahai
Secondḍimpayasva ḍimpayethām ḍimpayadhvam
Thirdḍimpayatām ḍimpayetām ḍimpayantām


PassiveSingularDualPlural
Firstḍimpyai ḍimpyāvahai ḍimpyāmahai
Secondḍimpyasva ḍimpyethām ḍimpyadhvam
Thirdḍimpyatām ḍimpyetām ḍimpyantām


Future

ActiveSingularDualPlural
Firstḍimpayiṣyāmi ḍimpayiṣyāvaḥ ḍimpayiṣyāmaḥ
Secondḍimpayiṣyasi ḍimpayiṣyathaḥ ḍimpayiṣyatha
Thirdḍimpayiṣyati ḍimpayiṣyataḥ ḍimpayiṣyanti


MiddleSingularDualPlural
Firstḍimpayiṣye ḍimpayiṣyāvahe ḍimpayiṣyāmahe
Secondḍimpayiṣyase ḍimpayiṣyethe ḍimpayiṣyadhve
Thirdḍimpayiṣyate ḍimpayiṣyete ḍimpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstḍimpayitāsmi ḍimpayitāsvaḥ ḍimpayitāsmaḥ
Secondḍimpayitāsi ḍimpayitāsthaḥ ḍimpayitāstha
Thirdḍimpayitā ḍimpayitārau ḍimpayitāraḥ

Participles

Past Passive Participle
ḍimpita m. n. ḍimpitā f.

Past Active Participle
ḍimpitavat m. n. ḍimpitavatī f.

Present Active Participle
ḍimpayat m. n. ḍimpayantī f.

Present Middle Participle
ḍimpayamāna m. n. ḍimpayamānā f.

Present Passive Participle
ḍimpyamāna m. n. ḍimpyamānā f.

Future Active Participle
ḍimpayiṣyat m. n. ḍimpayiṣyantī f.

Future Middle Participle
ḍimpayiṣyamāṇa m. n. ḍimpayiṣyamāṇā f.

Future Passive Participle
ḍimpayitavya m. n. ḍimpayitavyā f.

Future Passive Participle
ḍimpya m. n. ḍimpyā f.

Future Passive Participle
ḍimpanīya m. n. ḍimpanīyā f.

Indeclinable forms

Infinitive
ḍimpayitum

Absolutive
ḍimpayitvā

Absolutive
-ḍimpya

Periphrastic Perfect
ḍimpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria