Conjugation tables of
śrī
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
śrīṇāmi
śrīṇīvaḥ
śrīṇīmaḥ
Second
śrīṇāsi
śrīṇīthaḥ
śrīṇītha
Third
śrīṇāti
śrīṇītaḥ
śrīṇanti
Middle
Singular
Dual
Plural
First
śrīṇe
śrīṇīvahe
śrīṇīmahe
Second
śrīṇīṣe
śrīṇāthe
śrīṇīdhve
Third
śrīṇīte
śrīṇāte
śrīṇate
Passive
Singular
Dual
Plural
First
śrīye
śrīyāvahe
śrīyāmahe
Second
śrīyase
śrīyethe
śrīyadhve
Third
śrīyate
śrīyete
śrīyante
Imperfect
Active
Singular
Dual
Plural
First
aśrīṇām
aśrīṇīva
aśrīṇīma
Second
aśrīṇāḥ
aśrīṇītam
aśrīṇīta
Third
aśrīṇāt
aśrīṇītām
aśrīṇan
Middle
Singular
Dual
Plural
First
aśrīṇi
aśrīṇīvahi
aśrīṇīmahi
Second
aśrīṇīthāḥ
aśrīṇāthām
aśrīṇīdhvam
Third
aśrīṇīta
aśrīṇātām
aśrīṇata
Passive
Singular
Dual
Plural
First
aśrīye
aśrīyāvahi
aśrīyāmahi
Second
aśrīyathāḥ
aśrīyethām
aśrīyadhvam
Third
aśrīyata
aśrīyetām
aśrīyanta
Optative
Active
Singular
Dual
Plural
First
śrīṇīyām
śrīṇīyāva
śrīṇīyāma
Second
śrīṇīyāḥ
śrīṇīyātam
śrīṇīyāta
Third
śrīṇīyāt
śrīṇīyātām
śrīṇīyuḥ
Middle
Singular
Dual
Plural
First
śrīṇīya
śrīṇīvahi
śrīṇīmahi
Second
śrīṇīthāḥ
śrīṇīyāthām
śrīṇīdhvam
Third
śrīṇīta
śrīṇīyātām
śrīṇīran
Passive
Singular
Dual
Plural
First
śrīyeya
śrīyevahi
śrīyemahi
Second
śrīyethāḥ
śrīyeyāthām
śrīyedhvam
Third
śrīyeta
śrīyeyātām
śrīyeran
Imperative
Active
Singular
Dual
Plural
First
śrīṇāni
śrīṇāva
śrīṇāma
Second
śrīṇīhi
śrīṇītam
śrīṇīta
Third
śrīṇātu
śrīṇītām
śrīṇantu
Middle
Singular
Dual
Plural
First
śrīṇai
śrīṇāvahai
śrīṇāmahai
Second
śrīṇīṣva
śrīṇāthām
śrīṇīdhvam
Third
śrīṇītām
śrīṇātām
śrīṇatām
Passive
Singular
Dual
Plural
First
śrīyai
śrīyāvahai
śrīyāmahai
Second
śrīyasva
śrīyethām
śrīyadhvam
Third
śrīyatām
śrīyetām
śrīyantām
Future
Active
Singular
Dual
Plural
First
śreṣyāmi
śreṣyāvaḥ
śreṣyāmaḥ
Second
śreṣyasi
śreṣyathaḥ
śreṣyatha
Third
śreṣyati
śreṣyataḥ
śreṣyanti
Middle
Singular
Dual
Plural
First
śreṣye
śreṣyāvahe
śreṣyāmahe
Second
śreṣyase
śreṣyethe
śreṣyadhve
Third
śreṣyate
śreṣyete
śreṣyante
Future2
Active
Singular
Dual
Plural
First
śretāsmi
śretāsvaḥ
śretāsmaḥ
Second
śretāsi
śretāsthaḥ
śretāstha
Third
śretā
śretārau
śretāraḥ
Perfect
Active
Singular
Dual
Plural
First
śiśrāya
śiśraya
śiśriyiva
śiśrayiva
śiśriyima
śiśrayima
Second
śiśretha
śiśrayitha
śiśriyathuḥ
śiśriya
Third
śiśrāya
śiśriyatuḥ
śiśriyuḥ
Middle
Singular
Dual
Plural
First
śiśriye
śiśriyivahe
śiśriyimahe
Second
śiśriyiṣe
śiśriyāthe
śiśriyidhve
Third
śiśriye
śiśriyāte
śiśriyire
Benedictive
Active
Singular
Dual
Plural
First
śrīyāsam
śrīyāsva
śrīyāsma
Second
śrīyāḥ
śrīyāstam
śrīyāsta
Third
śrīyāt
śrīyāstām
śrīyāsuḥ
Participles
Past Passive Participle
śrīta
m.
n.
śrītā
f.
Past Active Participle
śrītavat
m.
n.
śrītavatī
f.
Present Active Participle
śrīṇat
m.
n.
śrīṇatī
f.
Present Middle Participle
śrīṇāna
m.
n.
śrīṇānā
f.
Present Passive Participle
śrīyamāṇa
m.
n.
śrīyamāṇā
f.
Future Active Participle
śreṣyat
m.
n.
śreṣyantī
f.
Future Middle Participle
śreṣyamāṇa
m.
n.
śreṣyamāṇā
f.
Future Passive Participle
śretavya
m.
n.
śretavyā
f.
Future Passive Participle
śreya
m.
n.
śreyā
f.
Future Passive Participle
śrayaṇīya
m.
n.
śrayaṇīyā
f.
Perfect Active Participle
śiśrīvas
m.
n.
śiśryuṣī
f.
Perfect Middle Participle
śiśryāṇa
m.
n.
śiśryāṇā
f.
Indeclinable forms
Infinitive
śretum
Absolutive
śrītvā
Absolutive
-śrīya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025