Conjugation tables of
muṣ_1
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
muṣāmi
muṣāvaḥ
muṣāmaḥ
Second
muṣasi
muṣathaḥ
muṣatha
Third
muṣati
muṣataḥ
muṣanti
Passive
Singular
Dual
Plural
First
muṣye
muṣyāvahe
muṣyāmahe
Second
muṣyase
muṣyethe
muṣyadhve
Third
muṣyate
muṣyete
muṣyante
Imperfect
Active
Singular
Dual
Plural
First
amuṣam
amuṣāva
amuṣāma
Second
amuṣaḥ
amuṣatam
amuṣata
Third
amuṣat
amuṣatām
amuṣan
Passive
Singular
Dual
Plural
First
amuṣye
amuṣyāvahi
amuṣyāmahi
Second
amuṣyathāḥ
amuṣyethām
amuṣyadhvam
Third
amuṣyata
amuṣyetām
amuṣyanta
Optative
Active
Singular
Dual
Plural
First
muṣeyam
muṣeva
muṣema
Second
muṣeḥ
muṣetam
muṣeta
Third
muṣet
muṣetām
muṣeyuḥ
Passive
Singular
Dual
Plural
First
muṣyeya
muṣyevahi
muṣyemahi
Second
muṣyethāḥ
muṣyeyāthām
muṣyedhvam
Third
muṣyeta
muṣyeyātām
muṣyeran
Imperative
Active
Singular
Dual
Plural
First
muṣāṇi
muṣāva
muṣāma
Second
muṣa
muṣatam
muṣata
Third
muṣatu
muṣatām
muṣantu
Passive
Singular
Dual
Plural
First
muṣyai
muṣyāvahai
muṣyāmahai
Second
muṣyasva
muṣyethām
muṣyadhvam
Third
muṣyatām
muṣyetām
muṣyantām
Future
Active
Singular
Dual
Plural
First
moṣiṣyāmi
moṣiṣyāvaḥ
moṣiṣyāmaḥ
Second
moṣiṣyasi
moṣiṣyathaḥ
moṣiṣyatha
Third
moṣiṣyati
moṣiṣyataḥ
moṣiṣyanti
Future2
Active
Singular
Dual
Plural
First
moṣitāsmi
moṣitāsvaḥ
moṣitāsmaḥ
Second
moṣitāsi
moṣitāsthaḥ
moṣitāstha
Third
moṣitā
moṣitārau
moṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
mumoṣa
mumuṣiva
mumuṣima
Second
mumoṣitha
mumuṣathuḥ
mumuṣa
Third
mumoṣa
mumuṣatuḥ
mumuṣuḥ
Benedictive
Active
Singular
Dual
Plural
First
muṣyāsam
muṣyāsva
muṣyāsma
Second
muṣyāḥ
muṣyāstam
muṣyāsta
Third
muṣyāt
muṣyāstām
muṣyāsuḥ
Participles
Past Passive Participle
muṣita
m.
n.
muṣitā
f.
Past Active Participle
muṣitavat
m.
n.
muṣitavatī
f.
Present Active Participle
muṣat
m.
n.
muṣantī
f.
Present Passive Participle
muṣyamāṇa
m.
n.
muṣyamāṇā
f.
Future Active Participle
moṣiṣyat
m.
n.
moṣiṣyantī
f.
Future Passive Participle
moṣitavya
m.
n.
moṣitavyā
f.
Future Passive Participle
moṣya
m.
n.
moṣyā
f.
Future Passive Participle
moṣaṇīya
m.
n.
moṣaṇīyā
f.
Perfect Active Participle
mumuṣvas
m.
n.
mumuṣuṣī
f.
Indeclinable forms
Infinitive
moṣitum
Absolutive
moṣitvā
Absolutive
muṣitvā
Absolutive
-muṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025