Conjugation tables of ?bhruḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhruḍāmi bhruḍāvaḥ bhruḍāmaḥ
Secondbhruḍasi bhruḍathaḥ bhruḍatha
Thirdbhruḍati bhruḍataḥ bhruḍanti


MiddleSingularDualPlural
Firstbhruḍe bhruḍāvahe bhruḍāmahe
Secondbhruḍase bhruḍethe bhruḍadhve
Thirdbhruḍate bhruḍete bhruḍante


PassiveSingularDualPlural
Firstbhruḍye bhruḍyāvahe bhruḍyāmahe
Secondbhruḍyase bhruḍyethe bhruḍyadhve
Thirdbhruḍyate bhruḍyete bhruḍyante


Imperfect

ActiveSingularDualPlural
Firstabhruḍam abhruḍāva abhruḍāma
Secondabhruḍaḥ abhruḍatam abhruḍata
Thirdabhruḍat abhruḍatām abhruḍan


MiddleSingularDualPlural
Firstabhruḍe abhruḍāvahi abhruḍāmahi
Secondabhruḍathāḥ abhruḍethām abhruḍadhvam
Thirdabhruḍata abhruḍetām abhruḍanta


PassiveSingularDualPlural
Firstabhruḍye abhruḍyāvahi abhruḍyāmahi
Secondabhruḍyathāḥ abhruḍyethām abhruḍyadhvam
Thirdabhruḍyata abhruḍyetām abhruḍyanta


Optative

ActiveSingularDualPlural
Firstbhruḍeyam bhruḍeva bhruḍema
Secondbhruḍeḥ bhruḍetam bhruḍeta
Thirdbhruḍet bhruḍetām bhruḍeyuḥ


MiddleSingularDualPlural
Firstbhruḍeya bhruḍevahi bhruḍemahi
Secondbhruḍethāḥ bhruḍeyāthām bhruḍedhvam
Thirdbhruḍeta bhruḍeyātām bhruḍeran


PassiveSingularDualPlural
Firstbhruḍyeya bhruḍyevahi bhruḍyemahi
Secondbhruḍyethāḥ bhruḍyeyāthām bhruḍyedhvam
Thirdbhruḍyeta bhruḍyeyātām bhruḍyeran


Imperative

ActiveSingularDualPlural
Firstbhruḍāni bhruḍāva bhruḍāma
Secondbhruḍa bhruḍatam bhruḍata
Thirdbhruḍatu bhruḍatām bhruḍantu


MiddleSingularDualPlural
Firstbhruḍai bhruḍāvahai bhruḍāmahai
Secondbhruḍasva bhruḍethām bhruḍadhvam
Thirdbhruḍatām bhruḍetām bhruḍantām


PassiveSingularDualPlural
Firstbhruḍyai bhruḍyāvahai bhruḍyāmahai
Secondbhruḍyasva bhruḍyethām bhruḍyadhvam
Thirdbhruḍyatām bhruḍyetām bhruḍyantām


Future

ActiveSingularDualPlural
Firstbhroḍiṣyāmi bhroḍiṣyāvaḥ bhroḍiṣyāmaḥ
Secondbhroḍiṣyasi bhroḍiṣyathaḥ bhroḍiṣyatha
Thirdbhroḍiṣyati bhroḍiṣyataḥ bhroḍiṣyanti


MiddleSingularDualPlural
Firstbhroḍiṣye bhroḍiṣyāvahe bhroḍiṣyāmahe
Secondbhroḍiṣyase bhroḍiṣyethe bhroḍiṣyadhve
Thirdbhroḍiṣyate bhroḍiṣyete bhroḍiṣyante


Future2

ActiveSingularDualPlural
Firstbhroḍitāsmi bhroḍitāsvaḥ bhroḍitāsmaḥ
Secondbhroḍitāsi bhroḍitāsthaḥ bhroḍitāstha
Thirdbhroḍitā bhroḍitārau bhroḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstbubhroḍa bubhruḍiva bubhruḍima
Secondbubhroḍitha bubhruḍathuḥ bubhruḍa
Thirdbubhroḍa bubhruḍatuḥ bubhruḍuḥ


MiddleSingularDualPlural
Firstbubhruḍe bubhruḍivahe bubhruḍimahe
Secondbubhruḍiṣe bubhruḍāthe bubhruḍidhve
Thirdbubhruḍe bubhruḍāte bubhruḍire


Benedictive

ActiveSingularDualPlural
Firstbhruḍyāsam bhruḍyāsva bhruḍyāsma
Secondbhruḍyāḥ bhruḍyāstam bhruḍyāsta
Thirdbhruḍyāt bhruḍyāstām bhruḍyāsuḥ

Participles

Past Passive Participle
bhruṭṭa m. n. bhruṭṭā f.

Past Active Participle
bhruṭṭavat m. n. bhruṭṭavatī f.

Present Active Participle
bhruḍat m. n. bhruḍantī f.

Present Middle Participle
bhruḍamāna m. n. bhruḍamānā f.

Present Passive Participle
bhruḍyamāna m. n. bhruḍyamānā f.

Future Active Participle
bhroḍiṣyat m. n. bhroḍiṣyantī f.

Future Middle Participle
bhroḍiṣyamāṇa m. n. bhroḍiṣyamāṇā f.

Future Passive Participle
bhroḍitavya m. n. bhroḍitavyā f.

Future Passive Participle
bhroḍya m. n. bhroḍyā f.

Future Passive Participle
bhroḍanīya m. n. bhroḍanīyā f.

Perfect Active Participle
bubhruḍvas m. n. bubhruḍuṣī f.

Perfect Middle Participle
bubhruḍāna m. n. bubhruḍānā f.

Indeclinable forms

Infinitive
bhroḍitum

Absolutive
bhruṭṭvā

Absolutive
-bhruḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria