Conjugation tables of ?bhruḍ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
bhruḍāmi
bhruḍāvaḥ
bhruḍāmaḥ
Second
bhruḍasi
bhruḍathaḥ
bhruḍatha
Third
bhruḍati
bhruḍataḥ
bhruḍanti
Middle
Singular
Dual
Plural
First
bhruḍe
bhruḍāvahe
bhruḍāmahe
Second
bhruḍase
bhruḍethe
bhruḍadhve
Third
bhruḍate
bhruḍete
bhruḍante
Passive
Singular
Dual
Plural
First
bhruḍye
bhruḍyāvahe
bhruḍyāmahe
Second
bhruḍyase
bhruḍyethe
bhruḍyadhve
Third
bhruḍyate
bhruḍyete
bhruḍyante
Imperfect
Active
Singular
Dual
Plural
First
abhruḍam
abhruḍāva
abhruḍāma
Second
abhruḍaḥ
abhruḍatam
abhruḍata
Third
abhruḍat
abhruḍatām
abhruḍan
Middle
Singular
Dual
Plural
First
abhruḍe
abhruḍāvahi
abhruḍāmahi
Second
abhruḍathāḥ
abhruḍethām
abhruḍadhvam
Third
abhruḍata
abhruḍetām
abhruḍanta
Passive
Singular
Dual
Plural
First
abhruḍye
abhruḍyāvahi
abhruḍyāmahi
Second
abhruḍyathāḥ
abhruḍyethām
abhruḍyadhvam
Third
abhruḍyata
abhruḍyetām
abhruḍyanta
Optative
Active
Singular
Dual
Plural
First
bhruḍeyam
bhruḍeva
bhruḍema
Second
bhruḍeḥ
bhruḍetam
bhruḍeta
Third
bhruḍet
bhruḍetām
bhruḍeyuḥ
Middle
Singular
Dual
Plural
First
bhruḍeya
bhruḍevahi
bhruḍemahi
Second
bhruḍethāḥ
bhruḍeyāthām
bhruḍedhvam
Third
bhruḍeta
bhruḍeyātām
bhruḍeran
Passive
Singular
Dual
Plural
First
bhruḍyeya
bhruḍyevahi
bhruḍyemahi
Second
bhruḍyethāḥ
bhruḍyeyāthām
bhruḍyedhvam
Third
bhruḍyeta
bhruḍyeyātām
bhruḍyeran
Imperative
Active
Singular
Dual
Plural
First
bhruḍāni
bhruḍāva
bhruḍāma
Second
bhruḍa
bhruḍatam
bhruḍata
Third
bhruḍatu
bhruḍatām
bhruḍantu
Middle
Singular
Dual
Plural
First
bhruḍai
bhruḍāvahai
bhruḍāmahai
Second
bhruḍasva
bhruḍethām
bhruḍadhvam
Third
bhruḍatām
bhruḍetām
bhruḍantām
Passive
Singular
Dual
Plural
First
bhruḍyai
bhruḍyāvahai
bhruḍyāmahai
Second
bhruḍyasva
bhruḍyethām
bhruḍyadhvam
Third
bhruḍyatām
bhruḍyetām
bhruḍyantām
Future
Active
Singular
Dual
Plural
First
bhroḍiṣyāmi
bhroḍiṣyāvaḥ
bhroḍiṣyāmaḥ
Second
bhroḍiṣyasi
bhroḍiṣyathaḥ
bhroḍiṣyatha
Third
bhroḍiṣyati
bhroḍiṣyataḥ
bhroḍiṣyanti
Middle
Singular
Dual
Plural
First
bhroḍiṣye
bhroḍiṣyāvahe
bhroḍiṣyāmahe
Second
bhroḍiṣyase
bhroḍiṣyethe
bhroḍiṣyadhve
Third
bhroḍiṣyate
bhroḍiṣyete
bhroḍiṣyante
Future2
Active
Singular
Dual
Plural
First
bhroḍitāsmi
bhroḍitāsvaḥ
bhroḍitāsmaḥ
Second
bhroḍitāsi
bhroḍitāsthaḥ
bhroḍitāstha
Third
bhroḍitā
bhroḍitārau
bhroḍitāraḥ
Perfect
Active
Singular
Dual
Plural
First
bubhroḍa
bubhruḍiva
bubhruḍima
Second
bubhroḍitha
bubhruḍathuḥ
bubhruḍa
Third
bubhroḍa
bubhruḍatuḥ
bubhruḍuḥ
Middle
Singular
Dual
Plural
First
bubhruḍe
bubhruḍivahe
bubhruḍimahe
Second
bubhruḍiṣe
bubhruḍāthe
bubhruḍidhve
Third
bubhruḍe
bubhruḍāte
bubhruḍire
Benedictive
Active
Singular
Dual
Plural
First
bhruḍyāsam
bhruḍyāsva
bhruḍyāsma
Second
bhruḍyāḥ
bhruḍyāstam
bhruḍyāsta
Third
bhruḍyāt
bhruḍyāstām
bhruḍyāsuḥ
Participles
Past Passive Participle
bhruṭṭa
m.
n.
bhruṭṭā
f.
Past Active Participle
bhruṭṭavat
m.
n.
bhruṭṭavatī
f.
Present Active Participle
bhruḍat
m.
n.
bhruḍantī
f.
Present Middle Participle
bhruḍamāna
m.
n.
bhruḍamānā
f.
Present Passive Participle
bhruḍyamāna
m.
n.
bhruḍyamānā
f.
Future Active Participle
bhroḍiṣyat
m.
n.
bhroḍiṣyantī
f.
Future Middle Participle
bhroḍiṣyamāṇa
m.
n.
bhroḍiṣyamāṇā
f.
Future Passive Participle
bhroḍitavya
m.
n.
bhroḍitavyā
f.
Future Passive Participle
bhroḍya
m.
n.
bhroḍyā
f.
Future Passive Participle
bhroḍanīya
m.
n.
bhroḍanīyā
f.
Perfect Active Participle
bubhruḍvas
m.
n.
bubhruḍuṣī
f.
Perfect Middle Participle
bubhruḍāna
m.
n.
bubhruḍānā
f.
Indeclinable forms
Infinitive
bhroḍitum
Absolutive
bhruṭṭvā
Absolutive
-bhruḍya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024