तिङन्तावली ?उब्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउब्जति उब्जतः उब्जन्ति
मध्यमउब्जसि उब्जथः उब्जथ
उत्तमउब्जामि उब्जावः उब्जामः


आत्मनेपदेएकद्विबहु
प्रथमउब्जते उब्जेते उब्जन्ते
मध्यमउब्जसे उब्जेथे उब्जध्वे
उत्तमउब्जे उब्जावहे उब्जामहे


कर्मणिएकद्विबहु
प्रथमउब्ज्यते उब्ज्येते उब्ज्यन्ते
मध्यमउब्ज्यसे उब्ज्येथे उब्ज्यध्वे
उत्तमउब्ज्ये उब्ज्यावहे उब्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔब्जत् औब्जताम् औब्जन्
मध्यमऔब्जः औब्जतम् औब्जत
उत्तमऔब्जम् औब्जाव औब्जाम


आत्मनेपदेएकद्विबहु
प्रथमऔब्जत औब्जेताम् औब्जन्त
मध्यमऔब्जथाः औब्जेथाम् औब्जध्वम्
उत्तमऔब्जे औब्जावहि औब्जामहि


कर्मणिएकद्विबहु
प्रथमऔब्ज्यत औब्ज्येताम् औब्ज्यन्त
मध्यमऔब्ज्यथाः औब्ज्येथाम् औब्ज्यध्वम्
उत्तमऔब्ज्ये औब्ज्यावहि औब्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउब्जेत् उब्जेताम् उब्जेयुः
मध्यमउब्जेः उब्जेतम् उब्जेत
उत्तमउब्जेयम् उब्जेव उब्जेम


आत्मनेपदेएकद्विबहु
प्रथमउब्जेत उब्जेयाताम् उब्जेरन्
मध्यमउब्जेथाः उब्जेयाथाम् उब्जेध्वम्
उत्तमउब्जेय उब्जेवहि उब्जेमहि


कर्मणिएकद्विबहु
प्रथमउब्ज्येत उब्ज्येयाताम् उब्ज्येरन्
मध्यमउब्ज्येथाः उब्ज्येयाथाम् उब्ज्येध्वम्
उत्तमउब्ज्येय उब्ज्येवहि उब्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमउब्जतु उब्जताम् उब्जन्तु
मध्यमउब्ज उब्जतम् उब्जत
उत्तमउब्जानि उब्जाव उब्जाम


आत्मनेपदेएकद्विबहु
प्रथमउब्जताम् उब्जेताम् उब्जन्ताम्
मध्यमउब्जस्व उब्जेथाम् उब्जध्वम्
उत्तमउब्जै उब्जावहै उब्जामहै


कर्मणिएकद्विबहु
प्रथमउब्ज्यताम् उब्ज्येताम् उब्ज्यन्ताम्
मध्यमउब्ज्यस्व उब्ज्येथाम् उब्ज्यध्वम्
उत्तमउब्ज्यै उब्ज्यावहै उब्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमउब्जिष्यति उब्जिष्यतः उब्जिष्यन्ति
मध्यमउब्जिष्यसि उब्जिष्यथः उब्जिष्यथ
उत्तमउब्जिष्यामि उब्जिष्यावः उब्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमउब्जिष्यते उब्जिष्येते उब्जिष्यन्ते
मध्यमउब्जिष्यसे उब्जिष्येथे उब्जिष्यध्वे
उत्तमउब्जिष्ये उब्जिष्यावहे उब्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमउब्जिता उब्जितारौ उब्जितारः
मध्यमउब्जितासि उब्जितास्थः उब्जितास्थ
उत्तमउब्जितास्मि उब्जितास्वः उब्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवोब्ज ऊब्जतुः ऊब्जुः
मध्यमउवोब्जिथ ऊब्जथुः ऊब्ज
उत्तमउवोब्ज ऊब्जिव ऊब्जिम


आत्मनेपदेएकद्विबहु
प्रथमऊब्जे ऊब्जाते ऊब्जिरे
मध्यमऊब्जिषे ऊब्जाथे ऊब्जिध्वे
उत्तमऊब्जे ऊब्जिवहे ऊब्जिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउब्ज्यात् उब्ज्यास्ताम् उब्ज्यासुः
मध्यमउब्ज्याः उब्ज्यास्तम् उब्ज्यास्त
उत्तमउब्ज्यासम् उब्ज्यास्व उब्ज्यास्म

कृदन्त

क्त
उब्जित m. n. उब्जिता f.

क्तवतु
उब्जितवत् m. n. उब्जितवती f.

शतृ
उब्जत् m. n. उब्जन्ती f.

शानच्
उब्जमान m. n. उब्जमाना f.

शानच् कर्मणि
उब्ज्यमान m. n. उब्ज्यमाना f.

लुडादेश पर
उब्जिष्यत् m. n. उब्जिष्यन्ती f.

लुडादेश आत्म
उब्जिष्यमाण m. n. उब्जिष्यमाणा f.

तव्य
उब्जितव्य m. n. उब्जितव्या f.

यत्
उब्ग्य m. n. उब्ग्या f.

अनीयर्
उब्जनीय m. n. उब्जनीया f.

लिडादेश पर
ऊब्जिवस् m. n. ऊब्जुषी f.

लिडादेश आत्म
ऊब्जान m. n. ऊब्जाना f.

अव्यय

तुमुन्
उब्जितुम्

क्त्वा
उब्जित्वा

ल्यप्
॰उब्ज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria