Conjugation tables of ?piñj
Deva
Primary Conjugation
Present
Middle
Singular
Dual
Plural
First
piñje
piñjvahe
piñjmahe
Second
piṅkṣe
piñjāthe
piṅgdhve
Third
piṅkte
piñjāte
piñjate
Passive
Singular
Dual
Plural
First
pijye
pijyāvahe
pijyāmahe
Second
pijyase
pijyethe
pijyadhve
Third
pijyate
pijyete
pijyante
Imperfect
Middle
Singular
Dual
Plural
First
apiñji
apiñjvahi
apiñjmahi
Second
apiṅkthāḥ
apiñjāthām
apiṅgdhvam
Third
apiṅkta
apiñjātām
apiñjata
Passive
Singular
Dual
Plural
First
apijye
apijyāvahi
apijyāmahi
Second
apijyathāḥ
apijyethām
apijyadhvam
Third
apijyata
apijyetām
apijyanta
Optative
Middle
Singular
Dual
Plural
First
piñjīya
piñjīvahi
piñjīmahi
Second
piñjīthāḥ
piñjīyāthām
piñjīdhvam
Third
piñjīta
piñjīyātām
piñjīran
Passive
Singular
Dual
Plural
First
pijyeya
pijyevahi
pijyemahi
Second
pijyethāḥ
pijyeyāthām
pijyedhvam
Third
pijyeta
pijyeyātām
pijyeran
Imperative
Middle
Singular
Dual
Plural
First
piñjai
piñjāvahai
piñjāmahai
Second
piṅkṣva
piñjāthām
piṅgdhvam
Third
piṅktām
piñjātām
piñjatām
Passive
Singular
Dual
Plural
First
pijyai
pijyāvahai
pijyāmahai
Second
pijyasva
pijyethām
pijyadhvam
Third
pijyatām
pijyetām
pijyantām
Future
Middle
Singular
Dual
Plural
First
piñjiṣye
piñjiṣyāvahe
piñjiṣyāmahe
Second
piñjiṣyase
piñjiṣyethe
piñjiṣyadhve
Third
piñjiṣyate
piñjiṣyete
piñjiṣyante
Future2
Active
Singular
Dual
Plural
First
piñjitāsmi
piñjitāsvaḥ
piñjitāsmaḥ
Second
piñjitāsi
piñjitāsthaḥ
piñjitāstha
Third
piñjitā
piñjitārau
piñjitāraḥ
Perfect
Middle
Singular
Dual
Plural
First
pipiñje
pipiñjivahe
pipiñjimahe
Second
pipiñjiṣe
pipiñjāthe
pipiñjidhve
Third
pipiñje
pipiñjāte
pipiñjire
Benedictive
Active
Singular
Dual
Plural
First
pijyāsam
pijyāsva
pijyāsma
Second
pijyāḥ
pijyāstam
pijyāsta
Third
pijyāt
pijyāstām
pijyāsuḥ
Participles
Past Passive Participle
piñjita
m.
n.
piñjitā
f.
Past Active Participle
piñjitavat
m.
n.
piñjitavatī
f.
Present Middle Participle
piñjāna
m.
n.
piñjānā
f.
Present Passive Participle
pijyamāna
m.
n.
pijyamānā
f.
Future Middle Participle
piñjiṣyamāṇa
m.
n.
piñjiṣyamāṇā
f.
Future Passive Participle
piñjitavya
m.
n.
piñjitavyā
f.
Future Passive Participle
piṅgya
m.
n.
piṅgyā
f.
Future Passive Participle
piñjanīya
m.
n.
piñjanīyā
f.
Perfect Middle Participle
pipiñjāna
m.
n.
pipiñjānā
f.
Indeclinable forms
Infinitive
piñjitum
Absolutive
piñjitvā
Absolutive
-pijya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025