Conjugation tables of śūra

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstśūraye śūrayāvahe śūrayāmahe
Secondśūrayase śūrayethe śūrayadhve
Thirdśūrayate śūrayete śūrayante


PassiveSingularDualPlural
Firstśūrye śūryāvahe śūryāmahe
Secondśūryase śūryethe śūryadhve
Thirdśūryate śūryete śūryante


Imperfect

MiddleSingularDualPlural
Firstaśūraye aśūrayāvahi aśūrayāmahi
Secondaśūrayathāḥ aśūrayethām aśūrayadhvam
Thirdaśūrayata aśūrayetām aśūrayanta


PassiveSingularDualPlural
Firstaśūrye aśūryāvahi aśūryāmahi
Secondaśūryathāḥ aśūryethām aśūryadhvam
Thirdaśūryata aśūryetām aśūryanta


Optative

MiddleSingularDualPlural
Firstśūrayeya śūrayevahi śūrayemahi
Secondśūrayethāḥ śūrayeyāthām śūrayedhvam
Thirdśūrayeta śūrayeyātām śūrayeran


PassiveSingularDualPlural
Firstśūryeya śūryevahi śūryemahi
Secondśūryethāḥ śūryeyāthām śūryedhvam
Thirdśūryeta śūryeyātām śūryeran


Imperative

MiddleSingularDualPlural
Firstśūrayai śūrayāvahai śūrayāmahai
Secondśūrayasva śūrayethām śūrayadhvam
Thirdśūrayatām śūrayetām śūrayantām


PassiveSingularDualPlural
Firstśūryai śūryāvahai śūryāmahai
Secondśūryasva śūryethām śūryadhvam
Thirdśūryatām śūryetām śūryantām


Future

ActiveSingularDualPlural
Firstśūrayiṣyāmi śūrayiṣyāvaḥ śūrayiṣyāmaḥ
Secondśūrayiṣyasi śūrayiṣyathaḥ śūrayiṣyatha
Thirdśūrayiṣyati śūrayiṣyataḥ śūrayiṣyanti


MiddleSingularDualPlural
Firstśūrayiṣye śūrayiṣyāvahe śūrayiṣyāmahe
Secondśūrayiṣyase śūrayiṣyethe śūrayiṣyadhve
Thirdśūrayiṣyate śūrayiṣyete śūrayiṣyante


Future2

ActiveSingularDualPlural
Firstśūrayitāsmi śūrayitāsvaḥ śūrayitāsmaḥ
Secondśūrayitāsi śūrayitāsthaḥ śūrayitāstha
Thirdśūrayitā śūrayitārau śūrayitāraḥ

Participles

Past Passive Participle
śūrita m. n. śūritā f.

Past Active Participle
śūritavat m. n. śūritavatī f.

Present Middle Participle
śūrayamāṇa m. n. śūrayamāṇā f.

Present Passive Participle
śūryamāṇa m. n. śūryamāṇā f.

Future Active Participle
śūrayiṣyat m. n. śūrayiṣyantī f.

Future Middle Participle
śūrayiṣyamāṇa m. n. śūrayiṣyamāṇā f.

Future Passive Participle
śūrayitavya m. n. śūrayitavyā f.

Future Passive Participle
śūrya m. n. śūryā f.

Future Passive Participle
śūraṇīya m. n. śūraṇīyā f.

Indeclinable forms

Infinitive
śūrayitum

Absolutive
śūrayitvā

Periphrastic Perfect
śūrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria