Conjugation tables of
paryaṅka
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
paryaṅkīyāmi
paryaṅkīyāvaḥ
paryaṅkīyāmaḥ
Second
paryaṅkīyasi
paryaṅkīyathaḥ
paryaṅkīyatha
Third
paryaṅkīyati
paryaṅkīyataḥ
paryaṅkīyanti
Imperfect
Active
Singular
Dual
Plural
First
aparyaṅkīyam
aparyaṅkīyāva
aparyaṅkīyāma
Second
aparyaṅkīyaḥ
aparyaṅkīyatam
aparyaṅkīyata
Third
aparyaṅkīyat
aparyaṅkīyatām
aparyaṅkīyan
Optative
Active
Singular
Dual
Plural
First
paryaṅkīyeyam
paryaṅkīyeva
paryaṅkīyema
Second
paryaṅkīyeḥ
paryaṅkīyetam
paryaṅkīyeta
Third
paryaṅkīyet
paryaṅkīyetām
paryaṅkīyeyuḥ
Imperative
Active
Singular
Dual
Plural
First
paryaṅkīyāṇi
paryaṅkīyāva
paryaṅkīyāma
Second
paryaṅkīya
paryaṅkīyatam
paryaṅkīyata
Third
paryaṅkīyatu
paryaṅkīyatām
paryaṅkīyantu
Future
Active
Singular
Dual
Plural
First
paryaṅkīyiṣyāmi
paryaṅkīyiṣyāvaḥ
paryaṅkīyiṣyāmaḥ
Second
paryaṅkīyiṣyasi
paryaṅkīyiṣyathaḥ
paryaṅkīyiṣyatha
Third
paryaṅkīyiṣyati
paryaṅkīyiṣyataḥ
paryaṅkīyiṣyanti
Middle
Singular
Dual
Plural
First
paryaṅkīyiṣye
paryaṅkīyiṣyāvahe
paryaṅkīyiṣyāmahe
Second
paryaṅkīyiṣyase
paryaṅkīyiṣyethe
paryaṅkīyiṣyadhve
Third
paryaṅkīyiṣyate
paryaṅkīyiṣyete
paryaṅkīyiṣyante
Future2
Active
Singular
Dual
Plural
First
paryaṅkīyitāsmi
paryaṅkīyitāsvaḥ
paryaṅkīyitāsmaḥ
Second
paryaṅkīyitāsi
paryaṅkīyitāsthaḥ
paryaṅkīyitāstha
Third
paryaṅkīyitā
paryaṅkīyitārau
paryaṅkīyitāraḥ
Participles
Past Passive Participle
paryaṅkita
m.
n.
paryaṅkitā
f.
Past Active Participle
paryaṅkitavat
m.
n.
paryaṅkitavatī
f.
Present Active Participle
paryaṅkīyat
m.
n.
paryaṅkīyantī
f.
Future Active Participle
paryaṅkīyiṣyat
m.
n.
paryaṅkīyiṣyantī
f.
Future Middle Participle
paryaṅkīyiṣyamāṇa
m.
n.
paryaṅkīyiṣyamāṇā
f.
Future Passive Participle
paryaṅkīyitavya
m.
n.
paryaṅkīyitavyā
f.
Indeclinable forms
Infinitive
paryaṅkīyitum
Absolutive
paryaṅkīyitvā
Periphrastic Perfect
paryaṅkīyām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025