Conjugation tables of paryaṅka

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstparyaṅkīyāmi paryaṅkīyāvaḥ paryaṅkīyāmaḥ
Secondparyaṅkīyasi paryaṅkīyathaḥ paryaṅkīyatha
Thirdparyaṅkīyati paryaṅkīyataḥ paryaṅkīyanti


Imperfect

ActiveSingularDualPlural
Firstaparyaṅkīyam aparyaṅkīyāva aparyaṅkīyāma
Secondaparyaṅkīyaḥ aparyaṅkīyatam aparyaṅkīyata
Thirdaparyaṅkīyat aparyaṅkīyatām aparyaṅkīyan


Optative

ActiveSingularDualPlural
Firstparyaṅkīyeyam paryaṅkīyeva paryaṅkīyema
Secondparyaṅkīyeḥ paryaṅkīyetam paryaṅkīyeta
Thirdparyaṅkīyet paryaṅkīyetām paryaṅkīyeyuḥ


Imperative

ActiveSingularDualPlural
Firstparyaṅkīyāṇi paryaṅkīyāva paryaṅkīyāma
Secondparyaṅkīya paryaṅkīyatam paryaṅkīyata
Thirdparyaṅkīyatu paryaṅkīyatām paryaṅkīyantu


Future

ActiveSingularDualPlural
Firstparyaṅkīyiṣyāmi paryaṅkīyiṣyāvaḥ paryaṅkīyiṣyāmaḥ
Secondparyaṅkīyiṣyasi paryaṅkīyiṣyathaḥ paryaṅkīyiṣyatha
Thirdparyaṅkīyiṣyati paryaṅkīyiṣyataḥ paryaṅkīyiṣyanti


MiddleSingularDualPlural
Firstparyaṅkīyiṣye paryaṅkīyiṣyāvahe paryaṅkīyiṣyāmahe
Secondparyaṅkīyiṣyase paryaṅkīyiṣyethe paryaṅkīyiṣyadhve
Thirdparyaṅkīyiṣyate paryaṅkīyiṣyete paryaṅkīyiṣyante


Future2

ActiveSingularDualPlural
Firstparyaṅkīyitāsmi paryaṅkīyitāsvaḥ paryaṅkīyitāsmaḥ
Secondparyaṅkīyitāsi paryaṅkīyitāsthaḥ paryaṅkīyitāstha
Thirdparyaṅkīyitā paryaṅkīyitārau paryaṅkīyitāraḥ

Participles

Past Passive Participle
paryaṅkita m. n. paryaṅkitā f.

Past Active Participle
paryaṅkitavat m. n. paryaṅkitavatī f.

Present Active Participle
paryaṅkīyat m. n. paryaṅkīyantī f.

Future Active Participle
paryaṅkīyiṣyat m. n. paryaṅkīyiṣyantī f.

Future Middle Participle
paryaṅkīyiṣyamāṇa m. n. paryaṅkīyiṣyamāṇā f.

Future Passive Participle
paryaṅkīyitavya m. n. paryaṅkīyitavyā f.

Indeclinable forms

Infinitive
paryaṅkīyitum

Absolutive
paryaṅkīyitvā

Periphrastic Perfect
paryaṅkīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria