Conjugation tables of bhāryā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhāryīyāmi bhāryīyāvaḥ bhāryīyāmaḥ
Secondbhāryīyasi bhāryīyathaḥ bhāryīyatha
Thirdbhāryīyati bhāryīyataḥ bhāryīyanti


Imperfect

ActiveSingularDualPlural
Firstabhāryīyam abhāryīyāva abhāryīyāma
Secondabhāryīyaḥ abhāryīyatam abhāryīyata
Thirdabhāryīyat abhāryīyatām abhāryīyan


Optative

ActiveSingularDualPlural
Firstbhāryīyeyam bhāryīyeva bhāryīyema
Secondbhāryīyeḥ bhāryīyetam bhāryīyeta
Thirdbhāryīyet bhāryīyetām bhāryīyeyuḥ


Imperative

ActiveSingularDualPlural
Firstbhāryīyāṇi bhāryīyāva bhāryīyāma
Secondbhāryīya bhāryīyatam bhāryīyata
Thirdbhāryīyatu bhāryīyatām bhāryīyantu


Future

ActiveSingularDualPlural
Firstbhāryīyiṣyāmi bhāryīyiṣyāvaḥ bhāryīyiṣyāmaḥ
Secondbhāryīyiṣyasi bhāryīyiṣyathaḥ bhāryīyiṣyatha
Thirdbhāryīyiṣyati bhāryīyiṣyataḥ bhāryīyiṣyanti


MiddleSingularDualPlural
Firstbhāryīyiṣye bhāryīyiṣyāvahe bhāryīyiṣyāmahe
Secondbhāryīyiṣyase bhāryīyiṣyethe bhāryīyiṣyadhve
Thirdbhāryīyiṣyate bhāryīyiṣyete bhāryīyiṣyante


Future2

ActiveSingularDualPlural
Firstbhāryīyitāsmi bhāryīyitāsvaḥ bhāryīyitāsmaḥ
Secondbhāryīyitāsi bhāryīyitāsthaḥ bhāryīyitāstha
Thirdbhāryīyitā bhāryīyitārau bhāryīyitāraḥ

Participles

Past Passive Participle
bhāryita m. n. bhāryitā f.

Past Active Participle
bhāryitavat m. n. bhāryitavatī f.

Present Active Participle
bhāryīyat m. n. bhāryīyantī f.

Future Active Participle
bhāryīyiṣyat m. n. bhāryīyiṣyantī f.

Future Middle Participle
bhāryīyiṣyamāṇa m. n. bhāryīyiṣyamāṇā f.

Future Passive Participle
bhāryīyitavya m. n. bhāryīyitavyā f.

Indeclinable forms

Infinitive
bhāryīyitum

Absolutive
bhāryīyitvā

Periphrastic Perfect
bhāryīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria