तिङन्तावली श्येन

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमश्येनयति श्येनयतः श्येनयन्ति
मध्यमश्येनयसि श्येनयथः श्येनयथ
उत्तमश्येनयामि श्येनयावः श्येनयामः


आत्मनेपदेएकद्विबहु
प्रथमश्येनायते श्येनायेते श्येनायन्ते
मध्यमश्येनायसे श्येनायेथे श्येनायध्वे
उत्तमश्येनाये श्येनायावहे श्येनायामहे


कर्मणिएकद्विबहु
प्रथमश्येन्यते श्येन्येते श्येन्यन्ते
मध्यमश्येन्यसे श्येन्येथे श्येन्यध्वे
उत्तमश्येन्ये श्येन्यावहे श्येन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्येनयत् अश्येनयताम् अश्येनयन्
मध्यमअश्येनयः अश्येनयतम् अश्येनयत
उत्तमअश्येनयम् अश्येनयाव अश्येनयाम


आत्मनेपदेएकद्विबहु
प्रथमअश्येनायत अश्येनायेताम् अश्येनायन्त
मध्यमअश्येनायथाः अश्येनायेथाम् अश्येनायध्वम्
उत्तमअश्येनाये अश्येनायावहि अश्येनायामहि


कर्मणिएकद्विबहु
प्रथमअश्येन्यत अश्येन्येताम् अश्येन्यन्त
मध्यमअश्येन्यथाः अश्येन्येथाम् अश्येन्यध्वम्
उत्तमअश्येन्ये अश्येन्यावहि अश्येन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्येनयेत् श्येनयेताम् श्येनयेयुः
मध्यमश्येनयेः श्येनयेतम् श्येनयेत
उत्तमश्येनयेयम् श्येनयेव श्येनयेम


आत्मनेपदेएकद्विबहु
प्रथमश्येनायेत श्येनायेयाताम् श्येनायेरन्
मध्यमश्येनायेथाः श्येनायेयाथाम् श्येनायेध्वम्
उत्तमश्येनायेय श्येनायेवहि श्येनायेमहि


कर्मणिएकद्विबहु
प्रथमश्येन्येत श्येन्येयाताम् श्येन्येरन्
मध्यमश्येन्येथाः श्येन्येयाथाम् श्येन्येध्वम्
उत्तमश्येन्येय श्येन्येवहि श्येन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्येनयतु श्येनयताम् श्येनयन्तु
मध्यमश्येनय श्येनयतम् श्येनयत
उत्तमश्येनयानि श्येनयाव श्येनयाम


आत्मनेपदेएकद्विबहु
प्रथमश्येनायताम् श्येनायेताम् श्येनायन्ताम्
मध्यमश्येनायस्व श्येनायेथाम् श्येनायध्वम्
उत्तमश्येनायै श्येनायावहै श्येनायामहै


कर्मणिएकद्विबहु
प्रथमश्येन्यताम् श्येन्येताम् श्येन्यन्ताम्
मध्यमश्येन्यस्व श्येन्येथाम् श्येन्यध्वम्
उत्तमश्येन्यै श्येन्यावहै श्येन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्येनायिष्यति श्येनयिष्यति श्येनायिष्यतः श्येनयिष्यतः श्येनायिष्यन्ति श्येनयिष्यन्ति
मध्यमश्येनायिष्यसि श्येनयिष्यसि श्येनायिष्यथः श्येनयिष्यथः श्येनायिष्यथ श्येनयिष्यथ
उत्तमश्येनायिष्यामि श्येनयिष्यामि श्येनायिष्यावः श्येनयिष्यावः श्येनायिष्यामः श्येनयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्येनायिष्यते श्येनयिष्यते श्येनायिष्येते श्येनयिष्येते श्येनायिष्यन्ते श्येनयिष्यन्ते
मध्यमश्येनायिष्यसे श्येनयिष्यसे श्येनायिष्येथे श्येनयिष्येथे श्येनायिष्यध्वे श्येनयिष्यध्वे
उत्तमश्येनायिष्ये श्येनयिष्ये श्येनायिष्यावहे श्येनयिष्यावहे श्येनायिष्यामहे श्येनयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्येनायिता श्येनयिता श्येनायितारौ श्येनयितारौ श्येनायितारः श्येनयितारः
मध्यमश्येनायितासि श्येनयितासि श्येनायितास्थः श्येनयितास्थः श्येनायितास्थ श्येनयितास्थ
उत्तमश्येनायितास्मि श्येनयितास्मि श्येनायितास्वः श्येनयितास्वः श्येनायितास्मः श्येनयितास्मः

कृदन्त

क्त
श्येनित m. n. श्येनिता f.

क्तवतु
श्येनितवत् m. n. श्येनितवती f.

शतृ
श्येनयत् m. n. श्येनयन्ती f.

शानच्
श्येनायमान m. n. श्येनायमाना f.

शानच् कर्मणि
श्येन्यमान m. n. श्येन्यमाना f.

लुडादेश पर
श्येनयिष्यत् m. n. श्येनयिष्यन्ती f.

लुडादेश पर
श्येनायिष्यत् m. n. श्येनायिष्यन्ती f.

लुडादेश आत्म
श्येनायिष्यमाण m. n. श्येनायिष्यमाणा f.

लुडादेश आत्म
श्येनयिष्यमाण m. n. श्येनयिष्यमाणा f.

तव्य
श्येनयितव्य m. n. श्येनयितव्या f.

यत्
श्येन्य m. n. श्येन्या f.

अनीयर्
श्येननीय m. n. श्येननीया f.

तव्य
श्येनायितव्य m. n. श्येनायितव्या f.

अव्यय

तुमुन्
श्येनायितुम्

तुमुन्
श्येनयितुम्

क्त्वा
श्येनायित्वा

क्त्वा
श्येनयित्वा

लिट्
श्येनायाम्

लिट्
श्येनयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria