Conjugation tables of ?pust
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
pustayāmi
pustayāvaḥ
pustayāmaḥ
Second
pustayasi
pustayathaḥ
pustayatha
Third
pustayati
pustayataḥ
pustayanti
Middle
Singular
Dual
Plural
First
pustaye
pustayāvahe
pustayāmahe
Second
pustayase
pustayethe
pustayadhve
Third
pustayate
pustayete
pustayante
Passive
Singular
Dual
Plural
First
pustye
pustyāvahe
pustyāmahe
Second
pustyase
pustyethe
pustyadhve
Third
pustyate
pustyete
pustyante
Imperfect
Active
Singular
Dual
Plural
First
apustayam
apustayāva
apustayāma
Second
apustayaḥ
apustayatam
apustayata
Third
apustayat
apustayatām
apustayan
Middle
Singular
Dual
Plural
First
apustaye
apustayāvahi
apustayāmahi
Second
apustayathāḥ
apustayethām
apustayadhvam
Third
apustayata
apustayetām
apustayanta
Passive
Singular
Dual
Plural
First
apustye
apustyāvahi
apustyāmahi
Second
apustyathāḥ
apustyethām
apustyadhvam
Third
apustyata
apustyetām
apustyanta
Optative
Active
Singular
Dual
Plural
First
pustayeyam
pustayeva
pustayema
Second
pustayeḥ
pustayetam
pustayeta
Third
pustayet
pustayetām
pustayeyuḥ
Middle
Singular
Dual
Plural
First
pustayeya
pustayevahi
pustayemahi
Second
pustayethāḥ
pustayeyāthām
pustayedhvam
Third
pustayeta
pustayeyātām
pustayeran
Passive
Singular
Dual
Plural
First
pustyeya
pustyevahi
pustyemahi
Second
pustyethāḥ
pustyeyāthām
pustyedhvam
Third
pustyeta
pustyeyātām
pustyeran
Imperative
Active
Singular
Dual
Plural
First
pustayāni
pustayāva
pustayāma
Second
pustaya
pustayatam
pustayata
Third
pustayatu
pustayatām
pustayantu
Middle
Singular
Dual
Plural
First
pustayai
pustayāvahai
pustayāmahai
Second
pustayasva
pustayethām
pustayadhvam
Third
pustayatām
pustayetām
pustayantām
Passive
Singular
Dual
Plural
First
pustyai
pustyāvahai
pustyāmahai
Second
pustyasva
pustyethām
pustyadhvam
Third
pustyatām
pustyetām
pustyantām
Future
Active
Singular
Dual
Plural
First
pustayiṣyāmi
pustayiṣyāvaḥ
pustayiṣyāmaḥ
Second
pustayiṣyasi
pustayiṣyathaḥ
pustayiṣyatha
Third
pustayiṣyati
pustayiṣyataḥ
pustayiṣyanti
Middle
Singular
Dual
Plural
First
pustayiṣye
pustayiṣyāvahe
pustayiṣyāmahe
Second
pustayiṣyase
pustayiṣyethe
pustayiṣyadhve
Third
pustayiṣyate
pustayiṣyete
pustayiṣyante
Future2
Active
Singular
Dual
Plural
First
pustayitāsmi
pustayitāsvaḥ
pustayitāsmaḥ
Second
pustayitāsi
pustayitāsthaḥ
pustayitāstha
Third
pustayitā
pustayitārau
pustayitāraḥ
Participles
Past Passive Participle
pustita
m.
n.
pustitā
f.
Past Active Participle
pustitavat
m.
n.
pustitavatī
f.
Present Active Participle
pustayat
m.
n.
pustayantī
f.
Present Middle Participle
pustayamāna
m.
n.
pustayamānā
f.
Present Passive Participle
pustyamāna
m.
n.
pustyamānā
f.
Future Active Participle
pustayiṣyat
m.
n.
pustayiṣyantī
f.
Future Middle Participle
pustayiṣyamāṇa
m.
n.
pustayiṣyamāṇā
f.
Future Passive Participle
pustayitavya
m.
n.
pustayitavyā
f.
Future Passive Participle
pustya
m.
n.
pustyā
f.
Future Passive Participle
pustanīya
m.
n.
pustanīyā
f.
Indeclinable forms
Infinitive
pustayitum
Absolutive
pustayitvā
Absolutive
-pustya
Periphrastic Perfect
pustayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025