Conjugation tables of ?kruḍ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
kroḍayāmi
kroḍayāvaḥ
kroḍayāmaḥ
Second
kroḍayasi
kroḍayathaḥ
kroḍayatha
Third
kroḍayati
kroḍayataḥ
kroḍayanti
Middle
Singular
Dual
Plural
First
kroḍaye
kroḍayāvahe
kroḍayāmahe
Second
kroḍayase
kroḍayethe
kroḍayadhve
Third
kroḍayate
kroḍayete
kroḍayante
Passive
Singular
Dual
Plural
First
kroḍye
kroḍyāvahe
kroḍyāmahe
Second
kroḍyase
kroḍyethe
kroḍyadhve
Third
kroḍyate
kroḍyete
kroḍyante
Imperfect
Active
Singular
Dual
Plural
First
akroḍayam
akroḍayāva
akroḍayāma
Second
akroḍayaḥ
akroḍayatam
akroḍayata
Third
akroḍayat
akroḍayatām
akroḍayan
Middle
Singular
Dual
Plural
First
akroḍaye
akroḍayāvahi
akroḍayāmahi
Second
akroḍayathāḥ
akroḍayethām
akroḍayadhvam
Third
akroḍayata
akroḍayetām
akroḍayanta
Passive
Singular
Dual
Plural
First
akroḍye
akroḍyāvahi
akroḍyāmahi
Second
akroḍyathāḥ
akroḍyethām
akroḍyadhvam
Third
akroḍyata
akroḍyetām
akroḍyanta
Optative
Active
Singular
Dual
Plural
First
kroḍayeyam
kroḍayeva
kroḍayema
Second
kroḍayeḥ
kroḍayetam
kroḍayeta
Third
kroḍayet
kroḍayetām
kroḍayeyuḥ
Middle
Singular
Dual
Plural
First
kroḍayeya
kroḍayevahi
kroḍayemahi
Second
kroḍayethāḥ
kroḍayeyāthām
kroḍayedhvam
Third
kroḍayeta
kroḍayeyātām
kroḍayeran
Passive
Singular
Dual
Plural
First
kroḍyeya
kroḍyevahi
kroḍyemahi
Second
kroḍyethāḥ
kroḍyeyāthām
kroḍyedhvam
Third
kroḍyeta
kroḍyeyātām
kroḍyeran
Imperative
Active
Singular
Dual
Plural
First
kroḍayāni
kroḍayāva
kroḍayāma
Second
kroḍaya
kroḍayatam
kroḍayata
Third
kroḍayatu
kroḍayatām
kroḍayantu
Middle
Singular
Dual
Plural
First
kroḍayai
kroḍayāvahai
kroḍayāmahai
Second
kroḍayasva
kroḍayethām
kroḍayadhvam
Third
kroḍayatām
kroḍayetām
kroḍayantām
Passive
Singular
Dual
Plural
First
kroḍyai
kroḍyāvahai
kroḍyāmahai
Second
kroḍyasva
kroḍyethām
kroḍyadhvam
Third
kroḍyatām
kroḍyetām
kroḍyantām
Future
Active
Singular
Dual
Plural
First
kroḍayiṣyāmi
kroḍayiṣyāvaḥ
kroḍayiṣyāmaḥ
Second
kroḍayiṣyasi
kroḍayiṣyathaḥ
kroḍayiṣyatha
Third
kroḍayiṣyati
kroḍayiṣyataḥ
kroḍayiṣyanti
Middle
Singular
Dual
Plural
First
kroḍayiṣye
kroḍayiṣyāvahe
kroḍayiṣyāmahe
Second
kroḍayiṣyase
kroḍayiṣyethe
kroḍayiṣyadhve
Third
kroḍayiṣyate
kroḍayiṣyete
kroḍayiṣyante
Future2
Active
Singular
Dual
Plural
First
kroḍayitāsmi
kroḍayitāsvaḥ
kroḍayitāsmaḥ
Second
kroḍayitāsi
kroḍayitāsthaḥ
kroḍayitāstha
Third
kroḍayitā
kroḍayitārau
kroḍayitāraḥ
Participles
Past Passive Participle
kroḍita
m.
n.
kroḍitā
f.
Past Active Participle
kroḍitavat
m.
n.
kroḍitavatī
f.
Present Active Participle
kroḍayat
m.
n.
kroḍayantī
f.
Present Middle Participle
kroḍayamāna
m.
n.
kroḍayamānā
f.
Present Passive Participle
kroḍyamāna
m.
n.
kroḍyamānā
f.
Future Active Participle
kroḍayiṣyat
m.
n.
kroḍayiṣyantī
f.
Future Middle Participle
kroḍayiṣyamāṇa
m.
n.
kroḍayiṣyamāṇā
f.
Future Passive Participle
kroḍayitavya
m.
n.
kroḍayitavyā
f.
Future Passive Participle
kroḍya
m.
n.
kroḍyā
f.
Future Passive Participle
kroḍanīya
m.
n.
kroḍanīyā
f.
Indeclinable forms
Infinitive
kroḍayitum
Absolutive
kroḍayitvā
Absolutive
-kroḍayya
Periphrastic Perfect
kroḍayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025