Conjugation tables of ?bhrūṇ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
bhrūṇayāmi
bhrūṇayāvaḥ
bhrūṇayāmaḥ
Second
bhrūṇayasi
bhrūṇayathaḥ
bhrūṇayatha
Third
bhrūṇayati
bhrūṇayataḥ
bhrūṇayanti
Middle
Singular
Dual
Plural
First
bhrūṇaye
bhrūṇayāvahe
bhrūṇayāmahe
Second
bhrūṇayase
bhrūṇayethe
bhrūṇayadhve
Third
bhrūṇayate
bhrūṇayete
bhrūṇayante
Passive
Singular
Dual
Plural
First
bhrūṇye
bhrūṇyāvahe
bhrūṇyāmahe
Second
bhrūṇyase
bhrūṇyethe
bhrūṇyadhve
Third
bhrūṇyate
bhrūṇyete
bhrūṇyante
Imperfect
Active
Singular
Dual
Plural
First
abhrūṇayam
abhrūṇayāva
abhrūṇayāma
Second
abhrūṇayaḥ
abhrūṇayatam
abhrūṇayata
Third
abhrūṇayat
abhrūṇayatām
abhrūṇayan
Middle
Singular
Dual
Plural
First
abhrūṇaye
abhrūṇayāvahi
abhrūṇayāmahi
Second
abhrūṇayathāḥ
abhrūṇayethām
abhrūṇayadhvam
Third
abhrūṇayata
abhrūṇayetām
abhrūṇayanta
Passive
Singular
Dual
Plural
First
abhrūṇye
abhrūṇyāvahi
abhrūṇyāmahi
Second
abhrūṇyathāḥ
abhrūṇyethām
abhrūṇyadhvam
Third
abhrūṇyata
abhrūṇyetām
abhrūṇyanta
Optative
Active
Singular
Dual
Plural
First
bhrūṇayeyam
bhrūṇayeva
bhrūṇayema
Second
bhrūṇayeḥ
bhrūṇayetam
bhrūṇayeta
Third
bhrūṇayet
bhrūṇayetām
bhrūṇayeyuḥ
Middle
Singular
Dual
Plural
First
bhrūṇayeya
bhrūṇayevahi
bhrūṇayemahi
Second
bhrūṇayethāḥ
bhrūṇayeyāthām
bhrūṇayedhvam
Third
bhrūṇayeta
bhrūṇayeyātām
bhrūṇayeran
Passive
Singular
Dual
Plural
First
bhrūṇyeya
bhrūṇyevahi
bhrūṇyemahi
Second
bhrūṇyethāḥ
bhrūṇyeyāthām
bhrūṇyedhvam
Third
bhrūṇyeta
bhrūṇyeyātām
bhrūṇyeran
Imperative
Active
Singular
Dual
Plural
First
bhrūṇayāni
bhrūṇayāva
bhrūṇayāma
Second
bhrūṇaya
bhrūṇayatam
bhrūṇayata
Third
bhrūṇayatu
bhrūṇayatām
bhrūṇayantu
Middle
Singular
Dual
Plural
First
bhrūṇayai
bhrūṇayāvahai
bhrūṇayāmahai
Second
bhrūṇayasva
bhrūṇayethām
bhrūṇayadhvam
Third
bhrūṇayatām
bhrūṇayetām
bhrūṇayantām
Passive
Singular
Dual
Plural
First
bhrūṇyai
bhrūṇyāvahai
bhrūṇyāmahai
Second
bhrūṇyasva
bhrūṇyethām
bhrūṇyadhvam
Third
bhrūṇyatām
bhrūṇyetām
bhrūṇyantām
Future
Active
Singular
Dual
Plural
First
bhrūṇayiṣyāmi
bhrūṇayiṣyāvaḥ
bhrūṇayiṣyāmaḥ
Second
bhrūṇayiṣyasi
bhrūṇayiṣyathaḥ
bhrūṇayiṣyatha
Third
bhrūṇayiṣyati
bhrūṇayiṣyataḥ
bhrūṇayiṣyanti
Middle
Singular
Dual
Plural
First
bhrūṇayiṣye
bhrūṇayiṣyāvahe
bhrūṇayiṣyāmahe
Second
bhrūṇayiṣyase
bhrūṇayiṣyethe
bhrūṇayiṣyadhve
Third
bhrūṇayiṣyate
bhrūṇayiṣyete
bhrūṇayiṣyante
Future2
Active
Singular
Dual
Plural
First
bhrūṇayitāsmi
bhrūṇayitāsvaḥ
bhrūṇayitāsmaḥ
Second
bhrūṇayitāsi
bhrūṇayitāsthaḥ
bhrūṇayitāstha
Third
bhrūṇayitā
bhrūṇayitārau
bhrūṇayitāraḥ
Participles
Past Passive Participle
bhrūṇita
m.
n.
bhrūṇitā
f.
Past Active Participle
bhrūṇitavat
m.
n.
bhrūṇitavatī
f.
Present Active Participle
bhrūṇayat
m.
n.
bhrūṇayantī
f.
Present Middle Participle
bhrūṇayamāna
m.
n.
bhrūṇayamānā
f.
Present Passive Participle
bhrūṇyamāna
m.
n.
bhrūṇyamānā
f.
Future Active Participle
bhrūṇayiṣyat
m.
n.
bhrūṇayiṣyantī
f.
Future Middle Participle
bhrūṇayiṣyamāṇa
m.
n.
bhrūṇayiṣyamāṇā
f.
Future Passive Participle
bhrūṇayitavya
m.
n.
bhrūṇayitavyā
f.
Future Passive Participle
bhrūṇya
m.
n.
bhrūṇyā
f.
Future Passive Participle
bhrūṇanīya
m.
n.
bhrūṇanīyā
f.
Indeclinable forms
Infinitive
bhrūṇayitum
Absolutive
bhrūṇayitvā
Absolutive
-bhrūṇya
Periphrastic Perfect
bhrūṇayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024