Conjugation tables of ?śaṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
śaṣāmi
śaṣāvaḥ
śaṣāmaḥ
Second
śaṣasi
śaṣathaḥ
śaṣatha
Third
śaṣati
śaṣataḥ
śaṣanti
Middle
Singular
Dual
Plural
First
śaṣe
śaṣāvahe
śaṣāmahe
Second
śaṣase
śaṣethe
śaṣadhve
Third
śaṣate
śaṣete
śaṣante
Passive
Singular
Dual
Plural
First
śaṣye
śaṣyāvahe
śaṣyāmahe
Second
śaṣyase
śaṣyethe
śaṣyadhve
Third
śaṣyate
śaṣyete
śaṣyante
Imperfect
Active
Singular
Dual
Plural
First
aśaṣam
aśaṣāva
aśaṣāma
Second
aśaṣaḥ
aśaṣatam
aśaṣata
Third
aśaṣat
aśaṣatām
aśaṣan
Middle
Singular
Dual
Plural
First
aśaṣe
aśaṣāvahi
aśaṣāmahi
Second
aśaṣathāḥ
aśaṣethām
aśaṣadhvam
Third
aśaṣata
aśaṣetām
aśaṣanta
Passive
Singular
Dual
Plural
First
aśaṣye
aśaṣyāvahi
aśaṣyāmahi
Second
aśaṣyathāḥ
aśaṣyethām
aśaṣyadhvam
Third
aśaṣyata
aśaṣyetām
aśaṣyanta
Optative
Active
Singular
Dual
Plural
First
śaṣeyam
śaṣeva
śaṣema
Second
śaṣeḥ
śaṣetam
śaṣeta
Third
śaṣet
śaṣetām
śaṣeyuḥ
Middle
Singular
Dual
Plural
First
śaṣeya
śaṣevahi
śaṣemahi
Second
śaṣethāḥ
śaṣeyāthām
śaṣedhvam
Third
śaṣeta
śaṣeyātām
śaṣeran
Passive
Singular
Dual
Plural
First
śaṣyeya
śaṣyevahi
śaṣyemahi
Second
śaṣyethāḥ
śaṣyeyāthām
śaṣyedhvam
Third
śaṣyeta
śaṣyeyātām
śaṣyeran
Imperative
Active
Singular
Dual
Plural
First
śaṣāṇi
śaṣāva
śaṣāma
Second
śaṣa
śaṣatam
śaṣata
Third
śaṣatu
śaṣatām
śaṣantu
Middle
Singular
Dual
Plural
First
śaṣai
śaṣāvahai
śaṣāmahai
Second
śaṣasva
śaṣethām
śaṣadhvam
Third
śaṣatām
śaṣetām
śaṣantām
Passive
Singular
Dual
Plural
First
śaṣyai
śaṣyāvahai
śaṣyāmahai
Second
śaṣyasva
śaṣyethām
śaṣyadhvam
Third
śaṣyatām
śaṣyetām
śaṣyantām
Future
Active
Singular
Dual
Plural
First
śaṣiṣyāmi
śaṣiṣyāvaḥ
śaṣiṣyāmaḥ
Second
śaṣiṣyasi
śaṣiṣyathaḥ
śaṣiṣyatha
Third
śaṣiṣyati
śaṣiṣyataḥ
śaṣiṣyanti
Middle
Singular
Dual
Plural
First
śaṣiṣye
śaṣiṣyāvahe
śaṣiṣyāmahe
Second
śaṣiṣyase
śaṣiṣyethe
śaṣiṣyadhve
Third
śaṣiṣyate
śaṣiṣyete
śaṣiṣyante
Future2
Active
Singular
Dual
Plural
First
śaṣitāsmi
śaṣitāsvaḥ
śaṣitāsmaḥ
Second
śaṣitāsi
śaṣitāsthaḥ
śaṣitāstha
Third
śaṣitā
śaṣitārau
śaṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
śaśāṣa
śaśaṣa
śeṣiva
śeṣima
Second
śeṣitha
śaśaṣṭha
śeṣathuḥ
śeṣa
Third
śaśāṣa
śeṣatuḥ
śeṣuḥ
Middle
Singular
Dual
Plural
First
śeṣe
śeṣivahe
śeṣimahe
Second
śeṣiṣe
śeṣāthe
śeṣidhve
Third
śeṣe
śeṣāte
śeṣire
Benedictive
Active
Singular
Dual
Plural
First
śaṣyāsam
śaṣyāsva
śaṣyāsma
Second
śaṣyāḥ
śaṣyāstam
śaṣyāsta
Third
śaṣyāt
śaṣyāstām
śaṣyāsuḥ
Participles
Past Passive Participle
śaṣṭa
m.
n.
śaṣṭā
f.
Past Active Participle
śaṣṭavat
m.
n.
śaṣṭavatī
f.
Present Active Participle
śaṣat
m.
n.
śaṣantī
f.
Present Middle Participle
śaṣamāṇa
m.
n.
śaṣamāṇā
f.
Present Passive Participle
śaṣyamāṇa
m.
n.
śaṣyamāṇā
f.
Future Active Participle
śaṣiṣyat
m.
n.
śaṣiṣyantī
f.
Future Middle Participle
śaṣiṣyamāṇa
m.
n.
śaṣiṣyamāṇā
f.
Future Passive Participle
śaṣitavya
m.
n.
śaṣitavyā
f.
Future Passive Participle
śāṣya
m.
n.
śāṣyā
f.
Future Passive Participle
śaṣaṇīya
m.
n.
śaṣaṇīyā
f.
Perfect Active Participle
śeṣivas
m.
n.
śeṣuṣī
f.
Perfect Middle Participle
śeṣāṇa
m.
n.
śeṣāṇā
f.
Indeclinable forms
Infinitive
śaṣitum
Absolutive
śaṣṭvā
Absolutive
-śaṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025