Conjugation tables of ?śaṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśaṣāmi śaṣāvaḥ śaṣāmaḥ
Secondśaṣasi śaṣathaḥ śaṣatha
Thirdśaṣati śaṣataḥ śaṣanti


MiddleSingularDualPlural
Firstśaṣe śaṣāvahe śaṣāmahe
Secondśaṣase śaṣethe śaṣadhve
Thirdśaṣate śaṣete śaṣante


PassiveSingularDualPlural
Firstśaṣye śaṣyāvahe śaṣyāmahe
Secondśaṣyase śaṣyethe śaṣyadhve
Thirdśaṣyate śaṣyete śaṣyante


Imperfect

ActiveSingularDualPlural
Firstaśaṣam aśaṣāva aśaṣāma
Secondaśaṣaḥ aśaṣatam aśaṣata
Thirdaśaṣat aśaṣatām aśaṣan


MiddleSingularDualPlural
Firstaśaṣe aśaṣāvahi aśaṣāmahi
Secondaśaṣathāḥ aśaṣethām aśaṣadhvam
Thirdaśaṣata aśaṣetām aśaṣanta


PassiveSingularDualPlural
Firstaśaṣye aśaṣyāvahi aśaṣyāmahi
Secondaśaṣyathāḥ aśaṣyethām aśaṣyadhvam
Thirdaśaṣyata aśaṣyetām aśaṣyanta


Optative

ActiveSingularDualPlural
Firstśaṣeyam śaṣeva śaṣema
Secondśaṣeḥ śaṣetam śaṣeta
Thirdśaṣet śaṣetām śaṣeyuḥ


MiddleSingularDualPlural
Firstśaṣeya śaṣevahi śaṣemahi
Secondśaṣethāḥ śaṣeyāthām śaṣedhvam
Thirdśaṣeta śaṣeyātām śaṣeran


PassiveSingularDualPlural
Firstśaṣyeya śaṣyevahi śaṣyemahi
Secondśaṣyethāḥ śaṣyeyāthām śaṣyedhvam
Thirdśaṣyeta śaṣyeyātām śaṣyeran


Imperative

ActiveSingularDualPlural
Firstśaṣāṇi śaṣāva śaṣāma
Secondśaṣa śaṣatam śaṣata
Thirdśaṣatu śaṣatām śaṣantu


MiddleSingularDualPlural
Firstśaṣai śaṣāvahai śaṣāmahai
Secondśaṣasva śaṣethām śaṣadhvam
Thirdśaṣatām śaṣetām śaṣantām


PassiveSingularDualPlural
Firstśaṣyai śaṣyāvahai śaṣyāmahai
Secondśaṣyasva śaṣyethām śaṣyadhvam
Thirdśaṣyatām śaṣyetām śaṣyantām


Future

ActiveSingularDualPlural
Firstśaṣiṣyāmi śaṣiṣyāvaḥ śaṣiṣyāmaḥ
Secondśaṣiṣyasi śaṣiṣyathaḥ śaṣiṣyatha
Thirdśaṣiṣyati śaṣiṣyataḥ śaṣiṣyanti


MiddleSingularDualPlural
Firstśaṣiṣye śaṣiṣyāvahe śaṣiṣyāmahe
Secondśaṣiṣyase śaṣiṣyethe śaṣiṣyadhve
Thirdśaṣiṣyate śaṣiṣyete śaṣiṣyante


Future2

ActiveSingularDualPlural
Firstśaṣitāsmi śaṣitāsvaḥ śaṣitāsmaḥ
Secondśaṣitāsi śaṣitāsthaḥ śaṣitāstha
Thirdśaṣitā śaṣitārau śaṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśāṣa śaśaṣa śeṣiva śeṣima
Secondśeṣitha śaśaṣṭha śeṣathuḥ śeṣa
Thirdśaśāṣa śeṣatuḥ śeṣuḥ


MiddleSingularDualPlural
Firstśeṣe śeṣivahe śeṣimahe
Secondśeṣiṣe śeṣāthe śeṣidhve
Thirdśeṣe śeṣāte śeṣire


Benedictive

ActiveSingularDualPlural
Firstśaṣyāsam śaṣyāsva śaṣyāsma
Secondśaṣyāḥ śaṣyāstam śaṣyāsta
Thirdśaṣyāt śaṣyāstām śaṣyāsuḥ

Participles

Past Passive Participle
śaṣṭa m. n. śaṣṭā f.

Past Active Participle
śaṣṭavat m. n. śaṣṭavatī f.

Present Active Participle
śaṣat m. n. śaṣantī f.

Present Middle Participle
śaṣamāṇa m. n. śaṣamāṇā f.

Present Passive Participle
śaṣyamāṇa m. n. śaṣyamāṇā f.

Future Active Participle
śaṣiṣyat m. n. śaṣiṣyantī f.

Future Middle Participle
śaṣiṣyamāṇa m. n. śaṣiṣyamāṇā f.

Future Passive Participle
śaṣitavya m. n. śaṣitavyā f.

Future Passive Participle
śāṣya m. n. śāṣyā f.

Future Passive Participle
śaṣaṇīya m. n. śaṣaṇīyā f.

Perfect Active Participle
śeṣivas m. n. śeṣuṣī f.

Perfect Middle Participle
śeṣāṇa m. n. śeṣāṇā f.

Indeclinable forms

Infinitive
śaṣitum

Absolutive
śaṣṭvā

Absolutive
-śaṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria