Conjugation tables of
vikamp
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
vikampāmi
vikampāvaḥ
vikampāmaḥ
Second
vikampasi
vikampathaḥ
vikampatha
Third
vikampati
vikampataḥ
vikampanti
Middle
Singular
Dual
Plural
First
vikampe
vikampāvahe
vikampāmahe
Second
vikampase
vikampethe
vikampadhve
Third
vikampate
vikampete
vikampante
Passive
Singular
Dual
Plural
First
vikampye
vikampyāvahe
vikampyāmahe
Second
vikampyase
vikampyethe
vikampyadhve
Third
vikampyate
vikampyete
vikampyante
Imperfect
Active
Singular
Dual
Plural
First
avikampam
avikampāva
avikampāma
Second
avikampaḥ
avikampatam
avikampata
Third
avikampat
avikampatām
avikampan
Middle
Singular
Dual
Plural
First
avikampe
avikampāvahi
avikampāmahi
Second
avikampathāḥ
avikampethām
avikampadhvam
Third
avikampata
avikampetām
avikampanta
Passive
Singular
Dual
Plural
First
avikampye
avikampyāvahi
avikampyāmahi
Second
avikampyathāḥ
avikampyethām
avikampyadhvam
Third
avikampyata
avikampyetām
avikampyanta
Optative
Active
Singular
Dual
Plural
First
vikampeyam
vikampeva
vikampema
Second
vikampeḥ
vikampetam
vikampeta
Third
vikampet
vikampetām
vikampeyuḥ
Middle
Singular
Dual
Plural
First
vikampeya
vikampevahi
vikampemahi
Second
vikampethāḥ
vikampeyāthām
vikampedhvam
Third
vikampeta
vikampeyātām
vikamperan
Passive
Singular
Dual
Plural
First
vikampyeya
vikampyevahi
vikampyemahi
Second
vikampyethāḥ
vikampyeyāthām
vikampyedhvam
Third
vikampyeta
vikampyeyātām
vikampyeran
Imperative
Active
Singular
Dual
Plural
First
vikampāni
vikampāva
vikampāma
Second
vikampa
vikampatam
vikampata
Third
vikampatu
vikampatām
vikampantu
Middle
Singular
Dual
Plural
First
vikampai
vikampāvahai
vikampāmahai
Second
vikampasva
vikampethām
vikampadhvam
Third
vikampatām
vikampetām
vikampantām
Passive
Singular
Dual
Plural
First
vikampyai
vikampyāvahai
vikampyāmahai
Second
vikampyasva
vikampyethām
vikampyadhvam
Third
vikampyatām
vikampyetām
vikampyantām
Future
Active
Singular
Dual
Plural
First
vikampiṣyāmi
vikampiṣyāvaḥ
vikampiṣyāmaḥ
Second
vikampiṣyasi
vikampiṣyathaḥ
vikampiṣyatha
Third
vikampiṣyati
vikampiṣyataḥ
vikampiṣyanti
Middle
Singular
Dual
Plural
First
vikampiṣye
vikampiṣyāvahe
vikampiṣyāmahe
Second
vikampiṣyase
vikampiṣyethe
vikampiṣyadhve
Third
vikampiṣyate
vikampiṣyete
vikampiṣyante
Future2
Active
Singular
Dual
Plural
First
vikampitāsmi
vikampitāsvaḥ
vikampitāsmaḥ
Second
vikampitāsi
vikampitāsthaḥ
vikampitāstha
Third
vikampitā
vikampitārau
vikampitāraḥ
Perfect
Active
Singular
Dual
Plural
First
vivikampa
vivikampiva
vivikampima
Second
vivikampitha
vivikampathuḥ
vivikampa
Third
vivikampa
vivikampatuḥ
vivikampuḥ
Middle
Singular
Dual
Plural
First
vivikampe
vivikampivahe
vivikampimahe
Second
vivikampiṣe
vivikampāthe
vivikampidhve
Third
vivikampe
vivikampāte
vivikampire
Benedictive
Active
Singular
Dual
Plural
First
vikampyāsam
vikampyāsva
vikampyāsma
Second
vikampyāḥ
vikampyāstam
vikampyāsta
Third
vikampyāt
vikampyāstām
vikampyāsuḥ
Participles
Past Passive Participle
vikampita
m.
n.
vikampitā
f.
Past Active Participle
vikampitavat
m.
n.
vikampitavatī
f.
Present Active Participle
vikampat
m.
n.
vikampantī
f.
Present Middle Participle
vikampamāna
m.
n.
vikampamānā
f.
Present Passive Participle
vikampyamāna
m.
n.
vikampyamānā
f.
Future Active Participle
vikampiṣyat
m.
n.
vikampiṣyantī
f.
Future Middle Participle
vikampiṣyamāṇa
m.
n.
vikampiṣyamāṇā
f.
Future Passive Participle
vikampitavya
m.
n.
vikampitavyā
f.
Future Passive Participle
vikampya
m.
n.
vikampyā
f.
Future Passive Participle
vikampanīya
m.
n.
vikampanīyā
f.
Perfect Active Participle
vivikampvas
m.
n.
vivikampuṣī
f.
Perfect Middle Participle
vivikampāna
m.
n.
vivikampānā
f.
Indeclinable forms
Infinitive
vikampitum
Absolutive
vikampitvā
Absolutive
-vikampya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025