Conjugation tables of
sam
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
samāmi
samāvaḥ
samāmaḥ
Second
samasi
samathaḥ
samatha
Third
samati
samataḥ
samanti
Middle
Singular
Dual
Plural
First
same
samāvahe
samāmahe
Second
samase
samethe
samadhve
Third
samate
samete
samante
Passive
Singular
Dual
Plural
First
samye
samyāvahe
samyāmahe
Second
samyase
samyethe
samyadhve
Third
samyate
samyete
samyante
Imperfect
Active
Singular
Dual
Plural
First
asamam
asamāva
asamāma
Second
asamaḥ
asamatam
asamata
Third
asamat
asamatām
asaman
Middle
Singular
Dual
Plural
First
asame
asamāvahi
asamāmahi
Second
asamathāḥ
asamethām
asamadhvam
Third
asamata
asametām
asamanta
Passive
Singular
Dual
Plural
First
asamye
asamyāvahi
asamyāmahi
Second
asamyathāḥ
asamyethām
asamyadhvam
Third
asamyata
asamyetām
asamyanta
Optative
Active
Singular
Dual
Plural
First
sameyam
sameva
samema
Second
sameḥ
sametam
sameta
Third
samet
sametām
sameyuḥ
Middle
Singular
Dual
Plural
First
sameya
samevahi
samemahi
Second
samethāḥ
sameyāthām
samedhvam
Third
sameta
sameyātām
sameran
Passive
Singular
Dual
Plural
First
samyeya
samyevahi
samyemahi
Second
samyethāḥ
samyeyāthām
samyedhvam
Third
samyeta
samyeyātām
samyeran
Imperative
Active
Singular
Dual
Plural
First
samāni
samāva
samāma
Second
sama
samatam
samata
Third
samatu
samatām
samantu
Middle
Singular
Dual
Plural
First
samai
samāvahai
samāmahai
Second
samasva
samethām
samadhvam
Third
samatām
sametām
samantām
Passive
Singular
Dual
Plural
First
samyai
samyāvahai
samyāmahai
Second
samyasva
samyethām
samyadhvam
Third
samyatām
samyetām
samyantām
Future
Active
Singular
Dual
Plural
First
samiṣyāmi
samiṣyāvaḥ
samiṣyāmaḥ
Second
samiṣyasi
samiṣyathaḥ
samiṣyatha
Third
samiṣyati
samiṣyataḥ
samiṣyanti
Middle
Singular
Dual
Plural
First
samiṣye
samiṣyāvahe
samiṣyāmahe
Second
samiṣyase
samiṣyethe
samiṣyadhve
Third
samiṣyate
samiṣyete
samiṣyante
Future2
Active
Singular
Dual
Plural
First
samitāsmi
samitāsvaḥ
samitāsmaḥ
Second
samitāsi
samitāsthaḥ
samitāstha
Third
samitā
samitārau
samitāraḥ
Perfect
Active
Singular
Dual
Plural
First
sasāma
sasama
semiva
semima
Second
semitha
sasantha
semathuḥ
sema
Third
sasāma
sematuḥ
semuḥ
Middle
Singular
Dual
Plural
First
seme
semivahe
semimahe
Second
semiṣe
semāthe
semidhve
Third
seme
semāte
semire
Benedictive
Active
Singular
Dual
Plural
First
samyāsam
samyāsva
samyāsma
Second
samyāḥ
samyāstam
samyāsta
Third
samyāt
samyāstām
samyāsuḥ
Participles
Past Passive Participle
santa
m.
n.
santā
f.
Past Active Participle
santavat
m.
n.
santavatī
f.
Present Active Participle
samat
m.
n.
samantī
f.
Present Middle Participle
samamāna
m.
n.
samamānā
f.
Present Passive Participle
samyamāna
m.
n.
samyamānā
f.
Future Active Participle
samiṣyat
m.
n.
samiṣyantī
f.
Future Middle Participle
samiṣyamāṇa
m.
n.
samiṣyamāṇā
f.
Future Passive Participle
samitavya
m.
n.
samitavyā
f.
Future Passive Participle
samya
m.
n.
samyā
f.
Future Passive Participle
samanīya
m.
n.
samanīyā
f.
Perfect Active Participle
semivas
m.
n.
semuṣī
f.
Perfect Middle Participle
semāna
m.
n.
semānā
f.
Indeclinable forms
Infinitive
samitum
Absolutive
santvā
Absolutive
-samya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025