Conjugation tables of ?kās
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
kāsāmi
kāsāvaḥ
kāsāmaḥ
Second
kāsasi
kāsathaḥ
kāsatha
Third
kāsati
kāsataḥ
kāsanti
Middle
Singular
Dual
Plural
First
kāse
kāsāvahe
kāsāmahe
Second
kāsase
kāsethe
kāsadhve
Third
kāsate
kāsete
kāsante
Passive
Singular
Dual
Plural
First
kāsye
kāsyāvahe
kāsyāmahe
Second
kāsyase
kāsyethe
kāsyadhve
Third
kāsyate
kāsyete
kāsyante
Imperfect
Active
Singular
Dual
Plural
First
akāsam
akāsāva
akāsāma
Second
akāsaḥ
akāsatam
akāsata
Third
akāsat
akāsatām
akāsan
Middle
Singular
Dual
Plural
First
akāse
akāsāvahi
akāsāmahi
Second
akāsathāḥ
akāsethām
akāsadhvam
Third
akāsata
akāsetām
akāsanta
Passive
Singular
Dual
Plural
First
akāsye
akāsyāvahi
akāsyāmahi
Second
akāsyathāḥ
akāsyethām
akāsyadhvam
Third
akāsyata
akāsyetām
akāsyanta
Optative
Active
Singular
Dual
Plural
First
kāseyam
kāseva
kāsema
Second
kāseḥ
kāsetam
kāseta
Third
kāset
kāsetām
kāseyuḥ
Middle
Singular
Dual
Plural
First
kāseya
kāsevahi
kāsemahi
Second
kāsethāḥ
kāseyāthām
kāsedhvam
Third
kāseta
kāseyātām
kāseran
Passive
Singular
Dual
Plural
First
kāsyeya
kāsyevahi
kāsyemahi
Second
kāsyethāḥ
kāsyeyāthām
kāsyedhvam
Third
kāsyeta
kāsyeyātām
kāsyeran
Imperative
Active
Singular
Dual
Plural
First
kāsāni
kāsāva
kāsāma
Second
kāsa
kāsatam
kāsata
Third
kāsatu
kāsatām
kāsantu
Middle
Singular
Dual
Plural
First
kāsai
kāsāvahai
kāsāmahai
Second
kāsasva
kāsethām
kāsadhvam
Third
kāsatām
kāsetām
kāsantām
Passive
Singular
Dual
Plural
First
kāsyai
kāsyāvahai
kāsyāmahai
Second
kāsyasva
kāsyethām
kāsyadhvam
Third
kāsyatām
kāsyetām
kāsyantām
Future
Active
Singular
Dual
Plural
First
kāsiṣyāmi
kāsiṣyāvaḥ
kāsiṣyāmaḥ
Second
kāsiṣyasi
kāsiṣyathaḥ
kāsiṣyatha
Third
kāsiṣyati
kāsiṣyataḥ
kāsiṣyanti
Middle
Singular
Dual
Plural
First
kāsiṣye
kāsiṣyāvahe
kāsiṣyāmahe
Second
kāsiṣyase
kāsiṣyethe
kāsiṣyadhve
Third
kāsiṣyate
kāsiṣyete
kāsiṣyante
Future2
Active
Singular
Dual
Plural
First
kāsitāsmi
kāsitāsvaḥ
kāsitāsmaḥ
Second
kāsitāsi
kāsitāsthaḥ
kāsitāstha
Third
kāsitā
kāsitārau
kāsitāraḥ
Perfect
Active
Singular
Dual
Plural
First
cakāsa
cakāsiva
cakāsima
Second
cakāsitha
cakāsathuḥ
cakāsa
Third
cakāsa
cakāsatuḥ
cakāsuḥ
Middle
Singular
Dual
Plural
First
cakāse
cakāsivahe
cakāsimahe
Second
cakāsiṣe
cakāsāthe
cakāsidhve
Third
cakāse
cakāsāte
cakāsire
Benedictive
Active
Singular
Dual
Plural
First
kāsyāsam
kāsyāsva
kāsyāsma
Second
kāsyāḥ
kāsyāstam
kāsyāsta
Third
kāsyāt
kāsyāstām
kāsyāsuḥ
Participles
Past Passive Participle
kāsta
m.
n.
kāstā
f.
Past Active Participle
kāstavat
m.
n.
kāstavatī
f.
Present Active Participle
kāsat
m.
n.
kāsantī
f.
Present Middle Participle
kāsamāna
m.
n.
kāsamānā
f.
Present Passive Participle
kāsyamāna
m.
n.
kāsyamānā
f.
Future Active Participle
kāsiṣyat
m.
n.
kāsiṣyantī
f.
Future Middle Participle
kāsiṣyamāṇa
m.
n.
kāsiṣyamāṇā
f.
Future Passive Participle
kāsitavya
m.
n.
kāsitavyā
f.
Future Passive Participle
kāsya
m.
n.
kāsyā
f.
Future Passive Participle
kāsanīya
m.
n.
kāsanīyā
f.
Perfect Active Participle
cakāsvas
m.
n.
cakāsuṣī
f.
Perfect Middle Participle
cakāsāna
m.
n.
cakāsānā
f.
Indeclinable forms
Infinitive
kāsitum
Absolutive
kāstvā
Absolutive
-kāsya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024