Conjugation tables of ?kās

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkāsāmi kāsāvaḥ kāsāmaḥ
Secondkāsasi kāsathaḥ kāsatha
Thirdkāsati kāsataḥ kāsanti


MiddleSingularDualPlural
Firstkāse kāsāvahe kāsāmahe
Secondkāsase kāsethe kāsadhve
Thirdkāsate kāsete kāsante


PassiveSingularDualPlural
Firstkāsye kāsyāvahe kāsyāmahe
Secondkāsyase kāsyethe kāsyadhve
Thirdkāsyate kāsyete kāsyante


Imperfect

ActiveSingularDualPlural
Firstakāsam akāsāva akāsāma
Secondakāsaḥ akāsatam akāsata
Thirdakāsat akāsatām akāsan


MiddleSingularDualPlural
Firstakāse akāsāvahi akāsāmahi
Secondakāsathāḥ akāsethām akāsadhvam
Thirdakāsata akāsetām akāsanta


PassiveSingularDualPlural
Firstakāsye akāsyāvahi akāsyāmahi
Secondakāsyathāḥ akāsyethām akāsyadhvam
Thirdakāsyata akāsyetām akāsyanta


Optative

ActiveSingularDualPlural
Firstkāseyam kāseva kāsema
Secondkāseḥ kāsetam kāseta
Thirdkāset kāsetām kāseyuḥ


MiddleSingularDualPlural
Firstkāseya kāsevahi kāsemahi
Secondkāsethāḥ kāseyāthām kāsedhvam
Thirdkāseta kāseyātām kāseran


PassiveSingularDualPlural
Firstkāsyeya kāsyevahi kāsyemahi
Secondkāsyethāḥ kāsyeyāthām kāsyedhvam
Thirdkāsyeta kāsyeyātām kāsyeran


Imperative

ActiveSingularDualPlural
Firstkāsāni kāsāva kāsāma
Secondkāsa kāsatam kāsata
Thirdkāsatu kāsatām kāsantu


MiddleSingularDualPlural
Firstkāsai kāsāvahai kāsāmahai
Secondkāsasva kāsethām kāsadhvam
Thirdkāsatām kāsetām kāsantām


PassiveSingularDualPlural
Firstkāsyai kāsyāvahai kāsyāmahai
Secondkāsyasva kāsyethām kāsyadhvam
Thirdkāsyatām kāsyetām kāsyantām


Future

ActiveSingularDualPlural
Firstkāsiṣyāmi kāsiṣyāvaḥ kāsiṣyāmaḥ
Secondkāsiṣyasi kāsiṣyathaḥ kāsiṣyatha
Thirdkāsiṣyati kāsiṣyataḥ kāsiṣyanti


MiddleSingularDualPlural
Firstkāsiṣye kāsiṣyāvahe kāsiṣyāmahe
Secondkāsiṣyase kāsiṣyethe kāsiṣyadhve
Thirdkāsiṣyate kāsiṣyete kāsiṣyante


Future2

ActiveSingularDualPlural
Firstkāsitāsmi kāsitāsvaḥ kāsitāsmaḥ
Secondkāsitāsi kāsitāsthaḥ kāsitāstha
Thirdkāsitā kāsitārau kāsitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāsa cakāsiva cakāsima
Secondcakāsitha cakāsathuḥ cakāsa
Thirdcakāsa cakāsatuḥ cakāsuḥ


MiddleSingularDualPlural
Firstcakāse cakāsivahe cakāsimahe
Secondcakāsiṣe cakāsāthe cakāsidhve
Thirdcakāse cakāsāte cakāsire


Benedictive

ActiveSingularDualPlural
Firstkāsyāsam kāsyāsva kāsyāsma
Secondkāsyāḥ kāsyāstam kāsyāsta
Thirdkāsyāt kāsyāstām kāsyāsuḥ

Participles

Past Passive Participle
kāsta m. n. kāstā f.

Past Active Participle
kāstavat m. n. kāstavatī f.

Present Active Participle
kāsat m. n. kāsantī f.

Present Middle Participle
kāsamāna m. n. kāsamānā f.

Present Passive Participle
kāsyamāna m. n. kāsyamānā f.

Future Active Participle
kāsiṣyat m. n. kāsiṣyantī f.

Future Middle Participle
kāsiṣyamāṇa m. n. kāsiṣyamāṇā f.

Future Passive Participle
kāsitavya m. n. kāsitavyā f.

Future Passive Participle
kāsya m. n. kāsyā f.

Future Passive Participle
kāsanīya m. n. kāsanīyā f.

Perfect Active Participle
cakāsvas m. n. cakāsuṣī f.

Perfect Middle Participle
cakāsāna m. n. cakāsānā f.

Indeclinable forms

Infinitive
kāsitum

Absolutive
kāstvā

Absolutive
-kāsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria