Conjugation tables of ?gep
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
gepāmi
gepāvaḥ
gepāmaḥ
Second
gepasi
gepathaḥ
gepatha
Third
gepati
gepataḥ
gepanti
Middle
Singular
Dual
Plural
First
gepe
gepāvahe
gepāmahe
Second
gepase
gepethe
gepadhve
Third
gepate
gepete
gepante
Passive
Singular
Dual
Plural
First
gepye
gepyāvahe
gepyāmahe
Second
gepyase
gepyethe
gepyadhve
Third
gepyate
gepyete
gepyante
Imperfect
Active
Singular
Dual
Plural
First
agepam
agepāva
agepāma
Second
agepaḥ
agepatam
agepata
Third
agepat
agepatām
agepan
Middle
Singular
Dual
Plural
First
agepe
agepāvahi
agepāmahi
Second
agepathāḥ
agepethām
agepadhvam
Third
agepata
agepetām
agepanta
Passive
Singular
Dual
Plural
First
agepye
agepyāvahi
agepyāmahi
Second
agepyathāḥ
agepyethām
agepyadhvam
Third
agepyata
agepyetām
agepyanta
Optative
Active
Singular
Dual
Plural
First
gepeyam
gepeva
gepema
Second
gepeḥ
gepetam
gepeta
Third
gepet
gepetām
gepeyuḥ
Middle
Singular
Dual
Plural
First
gepeya
gepevahi
gepemahi
Second
gepethāḥ
gepeyāthām
gepedhvam
Third
gepeta
gepeyātām
geperan
Passive
Singular
Dual
Plural
First
gepyeya
gepyevahi
gepyemahi
Second
gepyethāḥ
gepyeyāthām
gepyedhvam
Third
gepyeta
gepyeyātām
gepyeran
Imperative
Active
Singular
Dual
Plural
First
gepāni
gepāva
gepāma
Second
gepa
gepatam
gepata
Third
gepatu
gepatām
gepantu
Middle
Singular
Dual
Plural
First
gepai
gepāvahai
gepāmahai
Second
gepasva
gepethām
gepadhvam
Third
gepatām
gepetām
gepantām
Passive
Singular
Dual
Plural
First
gepyai
gepyāvahai
gepyāmahai
Second
gepyasva
gepyethām
gepyadhvam
Third
gepyatām
gepyetām
gepyantām
Future
Active
Singular
Dual
Plural
First
gepiṣyāmi
gepiṣyāvaḥ
gepiṣyāmaḥ
Second
gepiṣyasi
gepiṣyathaḥ
gepiṣyatha
Third
gepiṣyati
gepiṣyataḥ
gepiṣyanti
Middle
Singular
Dual
Plural
First
gepiṣye
gepiṣyāvahe
gepiṣyāmahe
Second
gepiṣyase
gepiṣyethe
gepiṣyadhve
Third
gepiṣyate
gepiṣyete
gepiṣyante
Future2
Active
Singular
Dual
Plural
First
gepitāsmi
gepitāsvaḥ
gepitāsmaḥ
Second
gepitāsi
gepitāsthaḥ
gepitāstha
Third
gepitā
gepitārau
gepitāraḥ
Perfect
Active
Singular
Dual
Plural
First
jagepa
jagepiva
jagepima
Second
jagepitha
jagepathuḥ
jagepa
Third
jagepa
jagepatuḥ
jagepuḥ
Middle
Singular
Dual
Plural
First
jagepe
jagepivahe
jagepimahe
Second
jagepiṣe
jagepāthe
jagepidhve
Third
jagepe
jagepāte
jagepire
Benedictive
Active
Singular
Dual
Plural
First
gepyāsam
gepyāsva
gepyāsma
Second
gepyāḥ
gepyāstam
gepyāsta
Third
gepyāt
gepyāstām
gepyāsuḥ
Participles
Past Passive Participle
gepta
m.
n.
geptā
f.
Past Active Participle
geptavat
m.
n.
geptavatī
f.
Present Active Participle
gepat
m.
n.
gepantī
f.
Present Middle Participle
gepamāna
m.
n.
gepamānā
f.
Present Passive Participle
gepyamāna
m.
n.
gepyamānā
f.
Future Active Participle
gepiṣyat
m.
n.
gepiṣyantī
f.
Future Middle Participle
gepiṣyamāṇa
m.
n.
gepiṣyamāṇā
f.
Future Passive Participle
gepitavya
m.
n.
gepitavyā
f.
Future Passive Participle
gepya
m.
n.
gepyā
f.
Future Passive Participle
gepanīya
m.
n.
gepanīyā
f.
Perfect Active Participle
jagepvas
m.
n.
jagepuṣī
f.
Perfect Middle Participle
jagepāna
m.
n.
jagepānā
f.
Indeclinable forms
Infinitive
gepitum
Absolutive
geptvā
Absolutive
-gepya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025