Conjugation tables of ?dhe
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhayāmi
dhayāvaḥ
dhayāmaḥ
Second
dhayasi
dhayathaḥ
dhayatha
Third
dhayati
dhayataḥ
dhayanti
Middle
Singular
Dual
Plural
First
dhaye
dhayāvahe
dhayāmahe
Second
dhayase
dhayethe
dhayadhve
Third
dhayate
dhayete
dhayante
Passive
Singular
Dual
Plural
First
dhīye
dhīyāvahe
dhīyāmahe
Second
dhīyase
dhīyethe
dhīyadhve
Third
dhīyate
dhīyete
dhīyante
Imperfect
Active
Singular
Dual
Plural
First
adhayam
adhayāva
adhayāma
Second
adhayaḥ
adhayatam
adhayata
Third
adhayat
adhayatām
adhayan
Middle
Singular
Dual
Plural
First
adhaye
adhayāvahi
adhayāmahi
Second
adhayathāḥ
adhayethām
adhayadhvam
Third
adhayata
adhayetām
adhayanta
Passive
Singular
Dual
Plural
First
adhīye
adhīyāvahi
adhīyāmahi
Second
adhīyathāḥ
adhīyethām
adhīyadhvam
Third
adhīyata
adhīyetām
adhīyanta
Optative
Active
Singular
Dual
Plural
First
dhayeyam
dhayeva
dhayema
Second
dhayeḥ
dhayetam
dhayeta
Third
dhayet
dhayetām
dhayeyuḥ
Middle
Singular
Dual
Plural
First
dhayeya
dhayevahi
dhayemahi
Second
dhayethāḥ
dhayeyāthām
dhayedhvam
Third
dhayeta
dhayeyātām
dhayeran
Passive
Singular
Dual
Plural
First
dhīyeya
dhīyevahi
dhīyemahi
Second
dhīyethāḥ
dhīyeyāthām
dhīyedhvam
Third
dhīyeta
dhīyeyātām
dhīyeran
Imperative
Active
Singular
Dual
Plural
First
dhayāni
dhayāva
dhayāma
Second
dhaya
dhayatam
dhayata
Third
dhayatu
dhayatām
dhayantu
Middle
Singular
Dual
Plural
First
dhayai
dhayāvahai
dhayāmahai
Second
dhayasva
dhayethām
dhayadhvam
Third
dhayatām
dhayetām
dhayantām
Passive
Singular
Dual
Plural
First
dhīyai
dhīyāvahai
dhīyāmahai
Second
dhīyasva
dhīyethām
dhīyadhvam
Third
dhīyatām
dhīyetām
dhīyantām
Future
Active
Singular
Dual
Plural
First
dheṣyāmi
dheṣyāvaḥ
dheṣyāmaḥ
Second
dheṣyasi
dheṣyathaḥ
dheṣyatha
Third
dheṣyati
dheṣyataḥ
dheṣyanti
Middle
Singular
Dual
Plural
First
dheṣye
dheṣyāvahe
dheṣyāmahe
Second
dheṣyase
dheṣyethe
dheṣyadhve
Third
dheṣyate
dheṣyete
dheṣyante
Future2
Active
Singular
Dual
Plural
First
dhātāsmi
dhātāsvaḥ
dhātāsmaḥ
Second
dhātāsi
dhātāsthaḥ
dhātāstha
Third
dhātā
dhātārau
dhātāraḥ
Perfect
Active
Singular
Dual
Plural
First
dadhau
dadhiva
dadhima
Second
dadhitha
dadhātha
dadhathuḥ
dadha
Third
dadhau
dadhatuḥ
dadhuḥ
Middle
Singular
Dual
Plural
First
dadhe
dadhivahe
dadhimahe
Second
dadhiṣe
dadhāthe
dadhidhve
Third
dadhe
dadhāte
dadhire
Benedictive
Active
Singular
Dual
Plural
First
dhīyāsam
dhīyāsva
dhīyāsma
Second
dhīyāḥ
dhīyāstam
dhīyāsta
Third
dhīyāt
dhīyāstām
dhīyāsuḥ
Participles
Past Passive Participle
dhīta
m.
n.
dhītā
f.
Past Active Participle
dhītavat
m.
n.
dhītavatī
f.
Present Active Participle
dhayat
m.
n.
dhayantī
f.
Present Middle Participle
dhayamāna
m.
n.
dhayamānā
f.
Present Passive Participle
dhīyamāna
m.
n.
dhīyamānā
f.
Future Active Participle
dheṣyat
m.
n.
dheṣyantī
f.
Future Middle Participle
dheṣyamāṇa
m.
n.
dheṣyamāṇā
f.
Future Passive Participle
dhātavya
m.
n.
dhātavyā
f.
Future Passive Participle
dheya
m.
n.
dheyā
f.
Future Passive Participle
dhayanīya
m.
n.
dhayanīyā
f.
Perfect Active Participle
dadhivas
m.
n.
dadhuṣī
f.
Perfect Middle Participle
dadhāna
m.
n.
dadhānā
f.
Indeclinable forms
Infinitive
dhātum
Absolutive
dhītvā
Absolutive
-dhīya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024