Conjugation tables of ?dhṛñj
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhṛñjāmi
dhṛñjāvaḥ
dhṛñjāmaḥ
Second
dhṛñjasi
dhṛñjathaḥ
dhṛñjatha
Third
dhṛñjati
dhṛñjataḥ
dhṛñjanti
Middle
Singular
Dual
Plural
First
dhṛñje
dhṛñjāvahe
dhṛñjāmahe
Second
dhṛñjase
dhṛñjethe
dhṛñjadhve
Third
dhṛñjate
dhṛñjete
dhṛñjante
Passive
Singular
Dual
Plural
First
dhṛjye
dhṛjyāvahe
dhṛjyāmahe
Second
dhṛjyase
dhṛjyethe
dhṛjyadhve
Third
dhṛjyate
dhṛjyete
dhṛjyante
Imperfect
Active
Singular
Dual
Plural
First
adhṛñjam
adhṛñjāva
adhṛñjāma
Second
adhṛñjaḥ
adhṛñjatam
adhṛñjata
Third
adhṛñjat
adhṛñjatām
adhṛñjan
Middle
Singular
Dual
Plural
First
adhṛñje
adhṛñjāvahi
adhṛñjāmahi
Second
adhṛñjathāḥ
adhṛñjethām
adhṛñjadhvam
Third
adhṛñjata
adhṛñjetām
adhṛñjanta
Passive
Singular
Dual
Plural
First
adhṛjye
adhṛjyāvahi
adhṛjyāmahi
Second
adhṛjyathāḥ
adhṛjyethām
adhṛjyadhvam
Third
adhṛjyata
adhṛjyetām
adhṛjyanta
Optative
Active
Singular
Dual
Plural
First
dhṛñjeyam
dhṛñjeva
dhṛñjema
Second
dhṛñjeḥ
dhṛñjetam
dhṛñjeta
Third
dhṛñjet
dhṛñjetām
dhṛñjeyuḥ
Middle
Singular
Dual
Plural
First
dhṛñjeya
dhṛñjevahi
dhṛñjemahi
Second
dhṛñjethāḥ
dhṛñjeyāthām
dhṛñjedhvam
Third
dhṛñjeta
dhṛñjeyātām
dhṛñjeran
Passive
Singular
Dual
Plural
First
dhṛjyeya
dhṛjyevahi
dhṛjyemahi
Second
dhṛjyethāḥ
dhṛjyeyāthām
dhṛjyedhvam
Third
dhṛjyeta
dhṛjyeyātām
dhṛjyeran
Imperative
Active
Singular
Dual
Plural
First
dhṛñjāni
dhṛñjāva
dhṛñjāma
Second
dhṛñja
dhṛñjatam
dhṛñjata
Third
dhṛñjatu
dhṛñjatām
dhṛñjantu
Middle
Singular
Dual
Plural
First
dhṛñjai
dhṛñjāvahai
dhṛñjāmahai
Second
dhṛñjasva
dhṛñjethām
dhṛñjadhvam
Third
dhṛñjatām
dhṛñjetām
dhṛñjantām
Passive
Singular
Dual
Plural
First
dhṛjyai
dhṛjyāvahai
dhṛjyāmahai
Second
dhṛjyasva
dhṛjyethām
dhṛjyadhvam
Third
dhṛjyatām
dhṛjyetām
dhṛjyantām
Future
Active
Singular
Dual
Plural
First
dhṛñjiṣyāmi
dhṛñjiṣyāvaḥ
dhṛñjiṣyāmaḥ
Second
dhṛñjiṣyasi
dhṛñjiṣyathaḥ
dhṛñjiṣyatha
Third
dhṛñjiṣyati
dhṛñjiṣyataḥ
dhṛñjiṣyanti
Middle
Singular
Dual
Plural
First
dhṛñjiṣye
dhṛñjiṣyāvahe
dhṛñjiṣyāmahe
Second
dhṛñjiṣyase
dhṛñjiṣyethe
dhṛñjiṣyadhve
Third
dhṛñjiṣyate
dhṛñjiṣyete
dhṛñjiṣyante
Future2
Active
Singular
Dual
Plural
First
dhṛñjitāsmi
dhṛñjitāsvaḥ
dhṛñjitāsmaḥ
Second
dhṛñjitāsi
dhṛñjitāsthaḥ
dhṛñjitāstha
Third
dhṛñjitā
dhṛñjitārau
dhṛñjitāraḥ
Perfect
Active
Singular
Dual
Plural
First
dadhṛñja
dadhṛñjiva
dadhṛñjima
Second
dadhṛñjitha
dadhṛñjathuḥ
dadhṛñja
Third
dadhṛñja
dadhṛñjatuḥ
dadhṛñjuḥ
Middle
Singular
Dual
Plural
First
dadhṛñje
dadhṛñjivahe
dadhṛñjimahe
Second
dadhṛñjiṣe
dadhṛñjāthe
dadhṛñjidhve
Third
dadhṛñje
dadhṛñjāte
dadhṛñjire
Benedictive
Active
Singular
Dual
Plural
First
dhṛjyāsam
dhṛjyāsva
dhṛjyāsma
Second
dhṛjyāḥ
dhṛjyāstam
dhṛjyāsta
Third
dhṛjyāt
dhṛjyāstām
dhṛjyāsuḥ
Participles
Past Passive Participle
dhṛñjita
m.
n.
dhṛñjitā
f.
Past Active Participle
dhṛñjitavat
m.
n.
dhṛñjitavatī
f.
Present Active Participle
dhṛñjat
m.
n.
dhṛñjantī
f.
Present Middle Participle
dhṛñjamāna
m.
n.
dhṛñjamānā
f.
Present Passive Participle
dhṛjyamāna
m.
n.
dhṛjyamānā
f.
Future Active Participle
dhṛñjiṣyat
m.
n.
dhṛñjiṣyantī
f.
Future Middle Participle
dhṛñjiṣyamāṇa
m.
n.
dhṛñjiṣyamāṇā
f.
Future Passive Participle
dhṛñjitavya
m.
n.
dhṛñjitavyā
f.
Future Passive Participle
dhṛṅgya
m.
n.
dhṛṅgyā
f.
Future Passive Participle
dhṛñjanīya
m.
n.
dhṛñjanīyā
f.
Perfect Active Participle
dadhṛñjvas
m.
n.
dadhṛñjuṣī
f.
Perfect Middle Participle
dadhṛñjāna
m.
n.
dadhṛñjānā
f.
Indeclinable forms
Infinitive
dhṛñjitum
Absolutive
dhṛñjitvā
Absolutive
-dhṛjya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025