Conjugation tables of ?bhraṇ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
bhraṇāmi
bhraṇāvaḥ
bhraṇāmaḥ
Second
bhraṇasi
bhraṇathaḥ
bhraṇatha
Third
bhraṇati
bhraṇataḥ
bhraṇanti
Middle
Singular
Dual
Plural
First
bhraṇe
bhraṇāvahe
bhraṇāmahe
Second
bhraṇase
bhraṇethe
bhraṇadhve
Third
bhraṇate
bhraṇete
bhraṇante
Passive
Singular
Dual
Plural
First
bhraṇye
bhraṇyāvahe
bhraṇyāmahe
Second
bhraṇyase
bhraṇyethe
bhraṇyadhve
Third
bhraṇyate
bhraṇyete
bhraṇyante
Imperfect
Active
Singular
Dual
Plural
First
abhraṇam
abhraṇāva
abhraṇāma
Second
abhraṇaḥ
abhraṇatam
abhraṇata
Third
abhraṇat
abhraṇatām
abhraṇan
Middle
Singular
Dual
Plural
First
abhraṇe
abhraṇāvahi
abhraṇāmahi
Second
abhraṇathāḥ
abhraṇethām
abhraṇadhvam
Third
abhraṇata
abhraṇetām
abhraṇanta
Passive
Singular
Dual
Plural
First
abhraṇye
abhraṇyāvahi
abhraṇyāmahi
Second
abhraṇyathāḥ
abhraṇyethām
abhraṇyadhvam
Third
abhraṇyata
abhraṇyetām
abhraṇyanta
Optative
Active
Singular
Dual
Plural
First
bhraṇeyam
bhraṇeva
bhraṇema
Second
bhraṇeḥ
bhraṇetam
bhraṇeta
Third
bhraṇet
bhraṇetām
bhraṇeyuḥ
Middle
Singular
Dual
Plural
First
bhraṇeya
bhraṇevahi
bhraṇemahi
Second
bhraṇethāḥ
bhraṇeyāthām
bhraṇedhvam
Third
bhraṇeta
bhraṇeyātām
bhraṇeran
Passive
Singular
Dual
Plural
First
bhraṇyeya
bhraṇyevahi
bhraṇyemahi
Second
bhraṇyethāḥ
bhraṇyeyāthām
bhraṇyedhvam
Third
bhraṇyeta
bhraṇyeyātām
bhraṇyeran
Imperative
Active
Singular
Dual
Plural
First
bhraṇāni
bhraṇāva
bhraṇāma
Second
bhraṇa
bhraṇatam
bhraṇata
Third
bhraṇatu
bhraṇatām
bhraṇantu
Middle
Singular
Dual
Plural
First
bhraṇai
bhraṇāvahai
bhraṇāmahai
Second
bhraṇasva
bhraṇethām
bhraṇadhvam
Third
bhraṇatām
bhraṇetām
bhraṇantām
Passive
Singular
Dual
Plural
First
bhraṇyai
bhraṇyāvahai
bhraṇyāmahai
Second
bhraṇyasva
bhraṇyethām
bhraṇyadhvam
Third
bhraṇyatām
bhraṇyetām
bhraṇyantām
Future
Active
Singular
Dual
Plural
First
bhraṇiṣyāmi
bhraṇiṣyāvaḥ
bhraṇiṣyāmaḥ
Second
bhraṇiṣyasi
bhraṇiṣyathaḥ
bhraṇiṣyatha
Third
bhraṇiṣyati
bhraṇiṣyataḥ
bhraṇiṣyanti
Middle
Singular
Dual
Plural
First
bhraṇiṣye
bhraṇiṣyāvahe
bhraṇiṣyāmahe
Second
bhraṇiṣyase
bhraṇiṣyethe
bhraṇiṣyadhve
Third
bhraṇiṣyate
bhraṇiṣyete
bhraṇiṣyante
Future2
Active
Singular
Dual
Plural
First
bhraṇitāsmi
bhraṇitāsvaḥ
bhraṇitāsmaḥ
Second
bhraṇitāsi
bhraṇitāsthaḥ
bhraṇitāstha
Third
bhraṇitā
bhraṇitārau
bhraṇitāraḥ
Perfect
Active
Singular
Dual
Plural
First
babhrāṇa
babhraṇa
babhraṇiva
babhraṇima
Second
babhraṇitha
babhraṇathuḥ
babhraṇa
Third
babhrāṇa
babhraṇatuḥ
babhraṇuḥ
Middle
Singular
Dual
Plural
First
babhraṇe
babhraṇivahe
babhraṇimahe
Second
babhraṇiṣe
babhraṇāthe
babhraṇidhve
Third
babhraṇe
babhraṇāte
babhraṇire
Benedictive
Active
Singular
Dual
Plural
First
bhraṇyāsam
bhraṇyāsva
bhraṇyāsma
Second
bhraṇyāḥ
bhraṇyāstam
bhraṇyāsta
Third
bhraṇyāt
bhraṇyāstām
bhraṇyāsuḥ
Participles
Past Passive Participle
bhraṇta
m.
n.
bhraṇtā
f.
Past Active Participle
bhraṇtavat
m.
n.
bhraṇtavatī
f.
Present Active Participle
bhraṇat
m.
n.
bhraṇantī
f.
Present Middle Participle
bhraṇamāna
m.
n.
bhraṇamānā
f.
Present Passive Participle
bhraṇyamāna
m.
n.
bhraṇyamānā
f.
Future Active Participle
bhraṇiṣyat
m.
n.
bhraṇiṣyantī
f.
Future Middle Participle
bhraṇiṣyamāṇa
m.
n.
bhraṇiṣyamāṇā
f.
Future Passive Participle
bhraṇitavya
m.
n.
bhraṇitavyā
f.
Future Passive Participle
bhrāṇya
m.
n.
bhrāṇyā
f.
Future Passive Participle
bhraṇanīya
m.
n.
bhraṇanīyā
f.
Perfect Active Participle
babhraṇvas
m.
n.
babhraṇuṣī
f.
Perfect Middle Participle
babhraṇāna
m.
n.
babhraṇānā
f.
Indeclinable forms
Infinitive
bhraṇitum
Absolutive
bhraṇtvā
Absolutive
-bhraṇya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024