Conjugation tables of ?aḍ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
aḍāmi
aḍāvaḥ
aḍāmaḥ
Second
aḍasi
aḍathaḥ
aḍatha
Third
aḍati
aḍataḥ
aḍanti
Middle
Singular
Dual
Plural
First
aḍe
aḍāvahe
aḍāmahe
Second
aḍase
aḍethe
aḍadhve
Third
aḍate
aḍete
aḍante
Passive
Singular
Dual
Plural
First
aḍye
aḍyāvahe
aḍyāmahe
Second
aḍyase
aḍyethe
aḍyadhve
Third
aḍyate
aḍyete
aḍyante
Imperfect
Active
Singular
Dual
Plural
First
āḍam
āḍāva
āḍāma
Second
āḍaḥ
āḍatam
āḍata
Third
āḍat
āḍatām
āḍan
Middle
Singular
Dual
Plural
First
āḍe
āḍāvahi
āḍāmahi
Second
āḍathāḥ
āḍethām
āḍadhvam
Third
āḍata
āḍetām
āḍanta
Passive
Singular
Dual
Plural
First
āḍye
āḍyāvahi
āḍyāmahi
Second
āḍyathāḥ
āḍyethām
āḍyadhvam
Third
āḍyata
āḍyetām
āḍyanta
Optative
Active
Singular
Dual
Plural
First
aḍeyam
aḍeva
aḍema
Second
aḍeḥ
aḍetam
aḍeta
Third
aḍet
aḍetām
aḍeyuḥ
Middle
Singular
Dual
Plural
First
aḍeya
aḍevahi
aḍemahi
Second
aḍethāḥ
aḍeyāthām
aḍedhvam
Third
aḍeta
aḍeyātām
aḍeran
Passive
Singular
Dual
Plural
First
aḍyeya
aḍyevahi
aḍyemahi
Second
aḍyethāḥ
aḍyeyāthām
aḍyedhvam
Third
aḍyeta
aḍyeyātām
aḍyeran
Imperative
Active
Singular
Dual
Plural
First
aḍāni
aḍāva
aḍāma
Second
aḍa
aḍatam
aḍata
Third
aḍatu
aḍatām
aḍantu
Middle
Singular
Dual
Plural
First
aḍai
aḍāvahai
aḍāmahai
Second
aḍasva
aḍethām
aḍadhvam
Third
aḍatām
aḍetām
aḍantām
Passive
Singular
Dual
Plural
First
aḍyai
aḍyāvahai
aḍyāmahai
Second
aḍyasva
aḍyethām
aḍyadhvam
Third
aḍyatām
aḍyetām
aḍyantām
Future
Active
Singular
Dual
Plural
First
aḍiṣyāmi
aḍiṣyāvaḥ
aḍiṣyāmaḥ
Second
aḍiṣyasi
aḍiṣyathaḥ
aḍiṣyatha
Third
aḍiṣyati
aḍiṣyataḥ
aḍiṣyanti
Middle
Singular
Dual
Plural
First
aḍiṣye
aḍiṣyāvahe
aḍiṣyāmahe
Second
aḍiṣyase
aḍiṣyethe
aḍiṣyadhve
Third
aḍiṣyate
aḍiṣyete
aḍiṣyante
Future2
Active
Singular
Dual
Plural
First
aḍitāsmi
aḍitāsvaḥ
aḍitāsmaḥ
Second
aḍitāsi
aḍitāsthaḥ
aḍitāstha
Third
aḍitā
aḍitārau
aḍitāraḥ
Perfect
Active
Singular
Dual
Plural
First
āḍa
āḍiva
āḍima
Second
āḍitha
āḍathuḥ
āḍa
Third
āḍa
āḍatuḥ
āḍuḥ
Middle
Singular
Dual
Plural
First
āḍe
āḍivahe
āḍimahe
Second
āḍiṣe
āḍāthe
āḍidhve
Third
āḍe
āḍāte
āḍire
Benedictive
Active
Singular
Dual
Plural
First
aḍyāsam
aḍyāsva
aḍyāsma
Second
aḍyāḥ
aḍyāstam
aḍyāsta
Third
aḍyāt
aḍyāstām
aḍyāsuḥ
Participles
Past Passive Participle
aṭṭa
m.
n.
aṭṭā
f.
Past Active Participle
aṭṭavat
m.
n.
aṭṭavatī
f.
Present Active Participle
aḍat
m.
n.
aḍantī
f.
Present Middle Participle
aḍamāna
m.
n.
aḍamānā
f.
Present Passive Participle
aḍyamāna
m.
n.
aḍyamānā
f.
Future Active Participle
aḍiṣyat
m.
n.
aḍiṣyantī
f.
Future Middle Participle
aḍiṣyamāṇa
m.
n.
aḍiṣyamāṇā
f.
Future Passive Participle
aḍitavya
m.
n.
aḍitavyā
f.
Future Passive Participle
āḍya
m.
n.
āḍyā
f.
Future Passive Participle
aḍanīya
m.
n.
aḍanīyā
f.
Perfect Active Participle
āḍivas
m.
n.
āḍuṣī
f.
Perfect Middle Participle
āḍāna
m.
n.
āḍānā
f.
Indeclinable forms
Infinitive
aḍitum
Absolutive
aṭṭvā
Absolutive
-aḍya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025