तिङन्तावली वक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवक्षति वक्षतः वक्षन्ति
मध्यमवक्षसि वक्षथः वक्षथ
उत्तमवक्षामि वक्षावः वक्षामः


कर्मणिएकद्विबहु
प्रथमउष्यते उष्येते उष्यन्ते
मध्यमउष्यसे उष्येथे उष्यध्वे
उत्तमउष्ये उष्यावहे उष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवक्षत् अवक्षताम् अवक्षन्
मध्यमअवक्षः अवक्षतम् अवक्षत
उत्तमअवक्षम् अवक्षाव अवक्षाम


कर्मणिएकद्विबहु
प्रथमऔष्यत औष्येताम् औष्यन्त
मध्यमऔष्यथाः औष्येथाम् औष्यध्वम्
उत्तमऔष्ये औष्यावहि औष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवक्षेत् वक्षेताम् वक्षेयुः
मध्यमवक्षेः वक्षेतम् वक्षेत
उत्तमवक्षेयम् वक्षेव वक्षेम


कर्मणिएकद्विबहु
प्रथमउष्येत उष्येयाताम् उष्येरन्
मध्यमउष्येथाः उष्येयाथाम् उष्येध्वम्
उत्तमउष्येय उष्येवहि उष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवक्षतु वक्षताम् वक्षन्तु
मध्यमवक्ष वक्षतम् वक्षत
उत्तमवक्षाणि वक्षाव वक्षाम


कर्मणिएकद्विबहु
प्रथमउष्यताम् उष्येताम् उष्यन्ताम्
मध्यमउष्यस्व उष्येथाम् उष्यध्वम्
उत्तमउष्यै उष्यावहै उष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवक्षिष्यति वक्षिष्यतः वक्षिष्यन्ति
मध्यमवक्षिष्यसि वक्षिष्यथः वक्षिष्यथ
उत्तमवक्षिष्यामि वक्षिष्यावः वक्षिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमवक्षिता वक्षितारौ वक्षितारः
मध्यमवक्षितासि वक्षितास्थः वक्षितास्थ
उत्तमवक्षितास्मि वक्षितास्वः वक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववक्ष ववक्षतुः ववक्षुः
मध्यमववक्षिथ ववक्षथुः ववक्ष
उत्तमववक्ष ववक्षिव ववक्षिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउष्यात् उष्यास्ताम् उष्यासुः
मध्यमउष्याः उष्यास्तम् उष्यास्त
उत्तमउष्यासम् उष्यास्व उष्यास्म

कृदन्त

क्त
वक्षित m. n. वक्षिता f.

क्तवतु
वक्षितवत् m. n. वक्षितवती f.

शतृ
वक्षत् m. n. वक्षन्ती f.

शानच् कर्मणि
उष्यमाण m. n. उष्यमाणा f.

लुडादेश पर
वक्षिष्यत् m. n. वक्षिष्यन्ती f.

तव्य
वक्षितव्य m. n. वक्षितव्या f.

यत्
वक्ष्य m. n. वक्ष्या f.

अनीयर्
वक्षणीय m. n. वक्षणीया f.

लिडादेश पर
ववक्ष्वस् m. n. ववक्षुषी f.

अव्यय

तुमुन्
वक्षितुम्

क्त्वा
वक्षित्वा

ल्यप्
॰उष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवक्षयति वक्षयतः वक्षयन्ति
मध्यमवक्षयसि वक्षयथः वक्षयथ
उत्तमवक्षयामि वक्षयावः वक्षयामः


आत्मनेपदेएकद्विबहु
प्रथमवक्षयते वक्षयेते वक्षयन्ते
मध्यमवक्षयसे वक्षयेथे वक्षयध्वे
उत्तमवक्षये वक्षयावहे वक्षयामहे


कर्मणिएकद्विबहु
प्रथमवक्ष्यते वक्ष्येते वक्ष्यन्ते
मध्यमवक्ष्यसे वक्ष्येथे वक्ष्यध्वे
उत्तमवक्ष्ये वक्ष्यावहे वक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवक्षयत् अवक्षयताम् अवक्षयन्
मध्यमअवक्षयः अवक्षयतम् अवक्षयत
उत्तमअवक्षयम् अवक्षयाव अवक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअवक्षयत अवक्षयेताम् अवक्षयन्त
मध्यमअवक्षयथाः अवक्षयेथाम् अवक्षयध्वम्
उत्तमअवक्षये अवक्षयावहि अवक्षयामहि


कर्मणिएकद्विबहु
प्रथमअवक्ष्यत अवक्ष्येताम् अवक्ष्यन्त
मध्यमअवक्ष्यथाः अवक्ष्येथाम् अवक्ष्यध्वम्
उत्तमअवक्ष्ये अवक्ष्यावहि अवक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवक्षयेत् वक्षयेताम् वक्षयेयुः
मध्यमवक्षयेः वक्षयेतम् वक्षयेत
उत्तमवक्षयेयम् वक्षयेव वक्षयेम


आत्मनेपदेएकद्विबहु
प्रथमवक्षयेत वक्षयेयाताम् वक्षयेरन्
मध्यमवक्षयेथाः वक्षयेयाथाम् वक्षयेध्वम्
उत्तमवक्षयेय वक्षयेवहि वक्षयेमहि


कर्मणिएकद्विबहु
प्रथमवक्ष्येत वक्ष्येयाताम् वक्ष्येरन्
मध्यमवक्ष्येथाः वक्ष्येयाथाम् वक्ष्येध्वम्
उत्तमवक्ष्येय वक्ष्येवहि वक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवक्षयतु वक्षयताम् वक्षयन्तु
मध्यमवक्षय वक्षयतम् वक्षयत
उत्तमवक्षयाणि वक्षयाव वक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमवक्षयताम् वक्षयेताम् वक्षयन्ताम्
मध्यमवक्षयस्व वक्षयेथाम् वक्षयध्वम्
उत्तमवक्षयै वक्षयावहै वक्षयामहै


कर्मणिएकद्विबहु
प्रथमवक्ष्यताम् वक्ष्येताम् वक्ष्यन्ताम्
मध्यमवक्ष्यस्व वक्ष्येथाम् वक्ष्यध्वम्
उत्तमवक्ष्यै वक्ष्यावहै वक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवक्षयिष्यति वक्षयिष्यतः वक्षयिष्यन्ति
मध्यमवक्षयिष्यसि वक्षयिष्यथः वक्षयिष्यथ
उत्तमवक्षयिष्यामि वक्षयिष्यावः वक्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवक्षयिष्यते वक्षयिष्येते वक्षयिष्यन्ते
मध्यमवक्षयिष्यसे वक्षयिष्येथे वक्षयिष्यध्वे
उत्तमवक्षयिष्ये वक्षयिष्यावहे वक्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवक्षयिता वक्षयितारौ वक्षयितारः
मध्यमवक्षयितासि वक्षयितास्थः वक्षयितास्थ
उत्तमवक्षयितास्मि वक्षयितास्वः वक्षयितास्मः

कृदन्त

क्त
वक्षित m. n. वक्षिता f.

क्तवतु
वक्षितवत् m. n. वक्षितवती f.

शतृ
वक्षयत् m. n. वक्षयन्ती f.

शानच्
वक्षयमाण m. n. वक्षयमाणा f.

शानच् कर्मणि
वक्ष्यमाण m. n. वक्ष्यमाणा f.

लुडादेश पर
वक्षयिष्यत् m. n. वक्षयिष्यन्ती f.

लुडादेश आत्म
वक्षयिष्यमाण m. n. वक्षयिष्यमाणा f.

यत्
वक्ष्य m. n. वक्ष्या f.

अनीयर्
वक्षणीय m. n. वक्षणीया f.

तव्य
वक्षयितव्य m. n. वक्षयितव्या f.

अव्यय

तुमुन्
वक्षयितुम्

क्त्वा
वक्षयित्वा

ल्यप्
॰वक्ष्य

लिट्
वक्षयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria