तिङन्तावली ?कक्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमककति ककतः ककन्ति
मध्यमककसि ककथः ककथ
उत्तमककामि ककावः ककामः


आत्मनेपदेएकद्विबहु
प्रथमककते ककेते ककन्ते
मध्यमककसे ककेथे ककध्वे
उत्तमकके ककावहे ककामहे


कर्मणिएकद्विबहु
प्रथमकक्यते कक्येते कक्यन्ते
मध्यमकक्यसे कक्येथे कक्यध्वे
उत्तमकक्ये कक्यावहे कक्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअककत् अककताम् अककन्
मध्यमअककः अककतम् अककत
उत्तमअककम् अककाव अककाम


आत्मनेपदेएकद्विबहु
प्रथमअककत अककेताम् अककन्त
मध्यमअककथाः अककेथाम् अककध्वम्
उत्तमअकके अककावहि अककामहि


कर्मणिएकद्विबहु
प्रथमअकक्यत अकक्येताम् अकक्यन्त
मध्यमअकक्यथाः अकक्येथाम् अकक्यध्वम्
उत्तमअकक्ये अकक्यावहि अकक्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमककेत् ककेताम् ककेयुः
मध्यमककेः ककेतम् ककेत
उत्तमककेयम् ककेव ककेम


आत्मनेपदेएकद्विबहु
प्रथमककेत ककेयाताम् ककेरन्
मध्यमककेथाः ककेयाथाम् ककेध्वम्
उत्तमककेय ककेवहि ककेमहि


कर्मणिएकद्विबहु
प्रथमकक्येत कक्येयाताम् कक्येरन्
मध्यमकक्येथाः कक्येयाथाम् कक्येध्वम्
उत्तमकक्येय कक्येवहि कक्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमककतु ककताम् ककन्तु
मध्यमकक ककतम् ककत
उत्तमककानि ककाव ककाम


आत्मनेपदेएकद्विबहु
प्रथमककताम् ककेताम् ककन्ताम्
मध्यमककस्व ककेथाम् ककध्वम्
उत्तमककै ककावहै ककामहै


कर्मणिएकद्विबहु
प्रथमकक्यताम् कक्येताम् कक्यन्ताम्
मध्यमकक्यस्व कक्येथाम् कक्यध्वम्
उत्तमकक्यै कक्यावहै कक्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमककिष्यति ककिष्यतः ककिष्यन्ति
मध्यमककिष्यसि ककिष्यथः ककिष्यथ
उत्तमककिष्यामि ककिष्यावः ककिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमककिष्यते ककिष्येते ककिष्यन्ते
मध्यमककिष्यसे ककिष्येथे ककिष्यध्वे
उत्तमककिष्ये ककिष्यावहे ककिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमककिता ककितारौ ककितारः
मध्यमककितासि ककितास्थः ककितास्थ
उत्तमककितास्मि ककितास्वः ककितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकाक चककतुः चककुः
मध्यमचककिथ चककथुः चकक
उत्तमचकाक चकक चककिव चककिम


आत्मनेपदेएकद्विबहु
प्रथमचकके चककाते चककिरे
मध्यमचककिषे चककाथे चककिध्वे
उत्तमचकके चककिवहे चककिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकक्यात् कक्यास्ताम् कक्यासुः
मध्यमकक्याः कक्यास्तम् कक्यास्त
उत्तमकक्यासम् कक्यास्व कक्यास्म

कृदन्त

क्त
कक्त m. n. कक्ता f.

क्तवतु
कक्तवत् m. n. कक्तवती f.

शतृ
ककत् m. n. ककन्ती f.

शानच्
ककमान m. n. ककमाना f.

शानच् कर्मणि
कक्यमान m. n. कक्यमाना f.

लुडादेश पर
ककिष्यत् m. n. ककिष्यन्ती f.

लुडादेश आत्म
ककिष्यमाण m. n. ककिष्यमाणा f.

तव्य
ककितव्य m. n. ककितव्या f.

यत्
काक्य m. n. काक्या f.

अनीयर्
ककनीय m. n. ककनीया f.

लिडादेश पर
चकक्वस् m. n. चककुषी f.

लिडादेश आत्म
चककान m. n. चककाना f.

अव्यय

तुमुन्
ककितुम्

क्त्वा
कक्त्वा

ल्यप्
॰कक्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria