तिङन्तावली ध्रु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमध्रवति ध्रवतः ध्रवन्ति
मध्यमध्रवसि ध्रवथः ध्रवथ
उत्तमध्रवामि ध्रवावः ध्रवामः


कर्मणिएकद्विबहु
प्रथमध्रूयते ध्रूयेते ध्रूयन्ते
मध्यमध्रूयसे ध्रूयेथे ध्रूयध्वे
उत्तमध्रूये ध्रूयावहे ध्रूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअध्रवत् अध्रवताम् अध्रवन्
मध्यमअध्रवः अध्रवतम् अध्रवत
उत्तमअध्रवम् अध्रवाव अध्रवाम


कर्मणिएकद्विबहु
प्रथमअध्रूयत अध्रूयेताम् अध्रूयन्त
मध्यमअध्रूयथाः अध्रूयेथाम् अध्रूयध्वम्
उत्तमअध्रूये अध्रूयावहि अध्रूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमध्रवेत् ध्रवेताम् ध्रवेयुः
मध्यमध्रवेः ध्रवेतम् ध्रवेत
उत्तमध्रवेयम् ध्रवेव ध्रवेम


कर्मणिएकद्विबहु
प्रथमध्रूयेत ध्रूयेयाताम् ध्रूयेरन्
मध्यमध्रूयेथाः ध्रूयेयाथाम् ध्रूयेध्वम्
उत्तमध्रूयेय ध्रूयेवहि ध्रूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमध्रवतु ध्रवताम् ध्रवन्तु
मध्यमध्रव ध्रवतम् ध्रवत
उत्तमध्रवाणि ध्रवाव ध्रवाम


कर्मणिएकद्विबहु
प्रथमध्रूयताम् ध्रूयेताम् ध्रूयन्ताम्
मध्यमध्रूयस्व ध्रूयेथाम् ध्रूयध्वम्
उत्तमध्रूयै ध्रूयावहै ध्रूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्रुष्यति ध्रुष्यतः ध्रुष्यन्ति
मध्यमध्रुष्यसि ध्रुष्यथः ध्रुष्यथ
उत्तमध्रुष्यामि ध्रुष्यावः ध्रुष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्रुता ध्रुतारौ ध्रुतारः
मध्यमध्रुतासि ध्रुतास्थः ध्रुतास्थ
उत्तमध्रुतास्मि ध्रुतास्वः ध्रुतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदुध्राव दुध्रुवतुः दुध्रुवुः
मध्यमदुध्रोथ दुध्रविथ दुध्रुवथुः दुध्रुव
उत्तमदुध्राव दुध्रव दुध्रुव दुध्रविव दुध्रुम दुध्रविम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमध्रूयात् ध्रूयास्ताम् ध्रूयासुः
मध्यमध्रूयाः ध्रूयास्तम् ध्रूयास्त
उत्तमध्रूयासम् ध्रूयास्व ध्रूयास्म

कृदन्त

क्त
ध्रुत m. n. ध्रुता f.

क्तवतु
ध्रुतवत् m. n. ध्रुतवती f.

शतृ
ध्रवत् m. n. ध्रवन्ती f.

शानच् कर्मणि
ध्रूयमाण m. n. ध्रूयमाणा f.

लुडादेश पर
ध्रुष्यत् m. n. ध्रुष्यन्ती f.

तव्य
ध्रुतव्य m. n. ध्रुतव्या f.

यत्
ध्रव्य m. n. ध्रव्या f.

अनीयर्
ध्रवणीय m. n. ध्रवणीया f.

लिडादेश पर
दुध्रुवस् m. n. दुध्रूषी f.

अव्यय

तुमुन्
ध्रुतुम्

क्त्वा
ध्रुत्वा

ल्यप्
॰ध्रुत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria