सुबन्तावली ?श्यावदता

Roma

स्त्रीएकद्विबहु
प्रथमाश्यावदता श्यावदते श्यावदताः
सम्बोधनम्श्यावदते श्यावदते श्यावदताः
द्वितीयाश्यावदताम् श्यावदते श्यावदताः
तृतीयाश्यावदतया श्यावदताभ्याम् श्यावदताभिः
चतुर्थीश्यावदतायै श्यावदताभ्याम् श्यावदताभ्यः
पञ्चमीश्यावदतायाः श्यावदताभ्याम् श्यावदताभ्यः
षष्ठीश्यावदतायाः श्यावदतयोः श्यावदतानाम्
सप्तमीश्यावदतायाम् श्यावदतयोः श्यावदतासु

अव्यय ॰श्यावदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria