सुबन्तावली ?श्यामामन्त्र

Roma

पुमान्एकद्विबहु
प्रथमाश्यामामन्त्रः श्यामामन्त्रौ श्यामामन्त्राः
सम्बोधनम्श्यामामन्त्र श्यामामन्त्रौ श्यामामन्त्राः
द्वितीयाश्यामामन्त्रम् श्यामामन्त्रौ श्यामामन्त्रान्
तृतीयाश्यामामन्त्रेण श्यामामन्त्राभ्याम् श्यामामन्त्रैः श्यामामन्त्रेभिः
चतुर्थीश्यामामन्त्राय श्यामामन्त्राभ्याम् श्यामामन्त्रेभ्यः
पञ्चमीश्यामामन्त्रात् श्यामामन्त्राभ्याम् श्यामामन्त्रेभ्यः
षष्ठीश्यामामन्त्रस्य श्यामामन्त्रयोः श्यामामन्त्राणाम्
सप्तमीश्यामामन्त्रे श्यामामन्त्रयोः श्यामामन्त्रेषु

समास श्यामामन्त्र

अव्यय ॰श्यामामन्त्रम् ॰श्यामामन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria