सुबन्तावली ?श्यामाकतण्डुल

Roma

पुमान्एकद्विबहु
प्रथमाश्यामाकतण्डुलः श्यामाकतण्डुलौ श्यामाकतण्डुलाः
सम्बोधनम्श्यामाकतण्डुल श्यामाकतण्डुलौ श्यामाकतण्डुलाः
द्वितीयाश्यामाकतण्डुलम् श्यामाकतण्डुलौ श्यामाकतण्डुलान्
तृतीयाश्यामाकतण्डुलेन श्यामाकतण्डुलाभ्याम् श्यामाकतण्डुलैः श्यामाकतण्डुलेभिः
चतुर्थीश्यामाकतण्डुलाय श्यामाकतण्डुलाभ्याम् श्यामाकतण्डुलेभ्यः
पञ्चमीश्यामाकतण्डुलात् श्यामाकतण्डुलाभ्याम् श्यामाकतण्डुलेभ्यः
षष्ठीश्यामाकतण्डुलस्य श्यामाकतण्डुलयोः श्यामाकतण्डुलानाम्
सप्तमीश्यामाकतण्डुले श्यामाकतण्डुलयोः श्यामाकतण्डुलेषु

समास श्यामाकतण्डुल

अव्यय ॰श्यामाकतण्डुलम् ॰श्यामाकतण्डुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria