सुबन्तावली ?श्वित्रोपकाश

Roma

पुमान्एकद्विबहु
प्रथमाश्वित्रोपकाशः श्वित्रोपकाशौ श्वित्रोपकाशाः
सम्बोधनम्श्वित्रोपकाश श्वित्रोपकाशौ श्वित्रोपकाशाः
द्वितीयाश्वित्रोपकाशम् श्वित्रोपकाशौ श्वित्रोपकाशान्
तृतीयाश्वित्रोपकाशेन श्वित्रोपकाशाभ्याम् श्वित्रोपकाशैः श्वित्रोपकाशेभिः
चतुर्थीश्वित्रोपकाशाय श्वित्रोपकाशाभ्याम् श्वित्रोपकाशेभ्यः
पञ्चमीश्वित्रोपकाशात् श्वित्रोपकाशाभ्याम् श्वित्रोपकाशेभ्यः
षष्ठीश्वित्रोपकाशस्य श्वित्रोपकाशयोः श्वित्रोपकाशानाम्
सप्तमीश्वित्रोपकाशे श्वित्रोपकाशयोः श्वित्रोपकाशेषु

समास श्वित्रोपकाश

अव्यय ॰श्वित्रोपकाशम् ॰श्वित्रोपकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria