सुबन्तावली ?श्वेतवल्कल

Roma

पुमान्एकद्विबहु
प्रथमाश्वेतवल्कलः श्वेतवल्कलौ श्वेतवल्कलाः
सम्बोधनम्श्वेतवल्कल श्वेतवल्कलौ श्वेतवल्कलाः
द्वितीयाश्वेतवल्कलम् श्वेतवल्कलौ श्वेतवल्कलान्
तृतीयाश्वेतवल्कलेन श्वेतवल्कलाभ्याम् श्वेतवल्कलैः श्वेतवल्कलेभिः
चतुर्थीश्वेतवल्कलाय श्वेतवल्कलाभ्याम् श्वेतवल्कलेभ्यः
पञ्चमीश्वेतवल्कलात् श्वेतवल्कलाभ्याम् श्वेतवल्कलेभ्यः
षष्ठीश्वेतवल्कलस्य श्वेतवल्कलयोः श्वेतवल्कलानाम्
सप्तमीश्वेतवल्कले श्वेतवल्कलयोः श्वेतवल्कलेषु

समास श्वेतवल्कल

अव्यय ॰श्वेतवल्कलम् ॰श्वेतवल्कलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria