सुबन्तावली ?श्वेतसर्षप

Roma

पुमान्एकद्विबहु
प्रथमाश्वेतसर्षपः श्वेतसर्षपौ श्वेतसर्षपाः
सम्बोधनम्श्वेतसर्षप श्वेतसर्षपौ श्वेतसर्षपाः
द्वितीयाश्वेतसर्षपम् श्वेतसर्षपौ श्वेतसर्षपान्
तृतीयाश्वेतसर्षपेण श्वेतसर्षपाभ्याम् श्वेतसर्षपैः श्वेतसर्षपेभिः
चतुर्थीश्वेतसर्षपाय श्वेतसर्षपाभ्याम् श्वेतसर्षपेभ्यः
पञ्चमीश्वेतसर्षपात् श्वेतसर्षपाभ्याम् श्वेतसर्षपेभ्यः
षष्ठीश्वेतसर्षपस्य श्वेतसर्षपयोः श्वेतसर्षपाणाम्
सप्तमीश्वेतसर्षपे श्वेतसर्षपयोः श्वेतसर्षपेषु

समास श्वेतसर्षप

अव्यय ॰श्वेतसर्षपम् ॰श्वेतसर्षपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria