सुबन्तावली ?श्वेतमन्दारक

Roma

पुमान्एकद्विबहु
प्रथमाश्वेतमन्दारकः श्वेतमन्दारकौ श्वेतमन्दारकाः
सम्बोधनम्श्वेतमन्दारक श्वेतमन्दारकौ श्वेतमन्दारकाः
द्वितीयाश्वेतमन्दारकम् श्वेतमन्दारकौ श्वेतमन्दारकान्
तृतीयाश्वेतमन्दारकेण श्वेतमन्दारकाभ्याम् श्वेतमन्दारकैः श्वेतमन्दारकेभिः
चतुर्थीश्वेतमन्दारकाय श्वेतमन्दारकाभ्याम् श्वेतमन्दारकेभ्यः
पञ्चमीश्वेतमन्दारकात् श्वेतमन्दारकाभ्याम् श्वेतमन्दारकेभ्यः
षष्ठीश्वेतमन्दारकस्य श्वेतमन्दारकयोः श्वेतमन्दारकाणाम्
सप्तमीश्वेतमन्दारके श्वेतमन्दारकयोः श्वेतमन्दारकेषु

समास श्वेतमन्दारक

अव्यय ॰श्वेतमन्दारकम् ॰श्वेतमन्दारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria