सुबन्तावली ?श्वेतमाण्डव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्वेतमाण्डव्यः श्वेतमाण्डव्यौ श्वेतमाण्डव्याः
सम्बोधनम्श्वेतमाण्डव्य श्वेतमाण्डव्यौ श्वेतमाण्डव्याः
द्वितीयाश्वेतमाण्डव्यम् श्वेतमाण्डव्यौ श्वेतमाण्डव्यान्
तृतीयाश्वेतमाण्डव्येन श्वेतमाण्डव्याभ्याम् श्वेतमाण्डव्यैः श्वेतमाण्डव्येभिः
चतुर्थीश्वेतमाण्डव्याय श्वेतमाण्डव्याभ्याम् श्वेतमाण्डव्येभ्यः
पञ्चमीश्वेतमाण्डव्यात् श्वेतमाण्डव्याभ्याम् श्वेतमाण्डव्येभ्यः
षष्ठीश्वेतमाण्डव्यस्य श्वेतमाण्डव्ययोः श्वेतमाण्डव्यानाम्
सप्तमीश्वेतमाण्डव्ये श्वेतमाण्डव्ययोः श्वेतमाण्डव्येषु

समास श्वेतमाण्डव्य

अव्यय ॰श्वेतमाण्डव्यम् ॰श्वेतमाण्डव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria