सुबन्तावली ?श्वेतगज

Roma

पुमान्एकद्विबहु
प्रथमाश्वेतगजः श्वेतगजौ श्वेतगजाः
सम्बोधनम्श्वेतगज श्वेतगजौ श्वेतगजाः
द्वितीयाश्वेतगजम् श्वेतगजौ श्वेतगजान्
तृतीयाश्वेतगजेन श्वेतगजाभ्याम् श्वेतगजैः श्वेतगजेभिः
चतुर्थीश्वेतगजाय श्वेतगजाभ्याम् श्वेतगजेभ्यः
पञ्चमीश्वेतगजात् श्वेतगजाभ्याम् श्वेतगजेभ्यः
षष्ठीश्वेतगजस्य श्वेतगजयोः श्वेतगजानाम्
सप्तमीश्वेतगजे श्वेतगजयोः श्वेतगजेषु

समास श्वेतगज

अव्यय ॰श्वेतगजम् ॰श्वेतगजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria