सुबन्तावली ?श्वसनरन्ध्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्वसनरन्ध्रम् श्वसनरन्ध्रे श्वसनरन्ध्राणि
सम्बोधनम्श्वसनरन्ध्र श्वसनरन्ध्रे श्वसनरन्ध्राणि
द्वितीयाश्वसनरन्ध्रम् श्वसनरन्ध्रे श्वसनरन्ध्राणि
तृतीयाश्वसनरन्ध्रेण श्वसनरन्ध्राभ्याम् श्वसनरन्ध्रैः
चतुर्थीश्वसनरन्ध्राय श्वसनरन्ध्राभ्याम् श्वसनरन्ध्रेभ्यः
पञ्चमीश्वसनरन्ध्रात् श्वसनरन्ध्राभ्याम् श्वसनरन्ध्रेभ्यः
षष्ठीश्वसनरन्ध्रस्य श्वसनरन्ध्रयोः श्वसनरन्ध्राणाम्
सप्तमीश्वसनरन्ध्रे श्वसनरन्ध्रयोः श्वसनरन्ध्रेषु

समास श्वसनरन्ध्र

अव्यय ॰श्वसनरन्ध्रम् ॰श्वसनरन्ध्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria