सुबन्तावली ?श्वपच्

Roma

पुमान्एकद्विबहु
प्रथमाश्वपक् श्वपचौ श्वपचः
सम्बोधनम्श्वपक् श्वपचौ श्वपचः
द्वितीयाश्वपचम् श्वपचौ श्वपचः
तृतीयाश्वपचा श्वपग्भ्याम् श्वपग्भिः
चतुर्थीश्वपचे श्वपग्भ्याम् श्वपग्भ्यः
पञ्चमीश्वपचः श्वपग्भ्याम् श्वपग्भ्यः
षष्ठीश्वपचः श्वपचोः श्वपचाम्
सप्तमीश्वपचि श्वपचोः श्वपक्षु

समास श्वपक्

अव्यय ॰श्वपक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria